References

BhPr, 2, 3, 162.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam //Context
RArṇ, 12, 255.2
  mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ //Context
RArṇ, 12, 267.1
  śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu /Context
RArṇ, 12, 302.2
  māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati //Context
RArṇ, 14, 6.1
  naṣṭapiṣṭaṃ catuṣkaṃ tadandhayitvā puṭettataḥ /Context
RArṇ, 15, 3.1
  naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavet priye /Context
RArṇ, 15, 52.2
  naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet //Context
RArṇ, 15, 73.1
  naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ /Context
RArṇ, 15, 75.1
  naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ /Context
RArṇ, 15, 146.2
  naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet //Context
RArṇ, 16, 96.2
  naṣṭapiṣṭaṃ ca śuṣkaṃ tat dhāmayitvā puṭe pacet //Context
RCint, 3, 25.1
  naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake /Context
RCūM, 4, 84.1
  mardanoddiṣṭabhaiṣajyairnaṣṭapiṣṭatvakārakam /Context
RCūM, 4, 85.2
  vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate //Context
RHT, 2, 12.1
  kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ /Context
RHT, 2, 14.2
  khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //Context
RMañj, 2, 44.2
  naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ //Context
RRÅ, R.kh., 4, 2.1
  naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ /Context
RRÅ, V.kh., 11, 29.0
  naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā //Context
RRS, 11, 39.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /Context
RRS, 11, 45.1
  khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti /Context
RRS, 8, 64.1
  mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam /Context