Fundstellen

BhPr, 1, 8, 43.1
  ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /Kontext
BhPr, 1, 8, 97.3
  vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ //Kontext
BhPr, 2, 3, 167.2
  evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam //Kontext
BhPr, 2, 3, 197.2
  ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ //Kontext
RCint, 3, 30.1
  evaṃ kaparditaḥ sūtaḥ ṣaṇḍhatvam adhigacchati /Kontext
RCint, 3, 32.2
  anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //Kontext
RCūM, 15, 53.2
  punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī //Kontext
RHT, 16, 1.2
  vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //Kontext
RHT, 2, 16.2
  sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt //Kontext
RPSudh, 7, 25.1
  strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /Kontext