Fundstellen

ÅK, 1, 25, 88.2
  rodhanāllabdhavīryasya capalatvanivṛttaye //Kontext
BhPr, 2, 3, 256.2
  māsadvayāttathā cūrṇaṃ labhate hīnavīryatām //Kontext
BhPr, 2, 3, 257.1
  hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi /Kontext
RAdhy, 1, 254.1
  bhāvenāpi mṛto bheko yatra kutrāpi labhyate /Kontext
RArṇ, 1, 22.1
  satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam /Kontext
RArṇ, 1, 27.2
  tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā //Kontext
RArṇ, 1, 31.1
  svadehe khecaratvaṃ ca śivatvaṃ yena labhyate /Kontext
RArṇ, 1, 55.2
  sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā //Kontext
RArṇ, 1, 58.1
  gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye /Kontext
RArṇ, 1, 58.2
  labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret //Kontext
RArṇ, 1, 59.1
  anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm /Kontext
RArṇ, 10, 15.1
  catuṣṭayī gatistasya nipuṇena tu labhyate /Kontext
RArṇ, 10, 57.1
  sṛṣṭyambujanirodhena labdhaprāyo bhavedrasaḥ /Kontext
RArṇ, 12, 295.2
  kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //Kontext
RArṇ, 12, 322.2
  hematvaṃ labhate nāgo bālārkasadṛśaprabham //Kontext
RArṇ, 12, 327.2
  taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam //Kontext
RArṇ, 12, 334.2
  koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate //Kontext
RArṇ, 13, 27.3
  labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ //Kontext
RArṇ, 14, 29.2
  pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet //Kontext
RArṇ, 14, 31.2
  saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam //Kontext
RArṇ, 14, 32.2
  aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet //Kontext
RArṇ, 6, 64.1
  tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ /Kontext
RCint, 3, 34.1
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ /Kontext
RCint, 8, 190.1
  evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /Kontext
RCūM, 14, 92.2
  labhyate tanmahāduḥkhāttuṣāradharaparvate //Kontext
RCūM, 15, 27.2
  sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ //Kontext
RCūM, 4, 89.1
  rodhanāllabdhavīryasya capalatvanivṛttaye /Kontext
RHT, 15, 8.2
  drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam //Kontext
RHT, 2, 16.2
  sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt //Kontext
RHT, 2, 17.1
  iti labdhavīryaḥ samyak capalo'sau saṃniyamyate tadanu /Kontext
RHT, 3, 2.2
  avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ //Kontext
RKDh, 1, 2, 60.10
  viḍasaṃjñāṃ tu labhate taditi pratibodhitam //Kontext
RMañj, 1, 9.2
  sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā //Kontext
RMañj, 3, 60.2
  sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ //Kontext
RMañj, 5, 14.1
  evaṃ munipuṭairhema notthānaṃ labhate punaḥ /Kontext
RMañj, 6, 3.2
  tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām //Kontext
RMañj, 6, 75.2
  prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ //Kontext
RPSudh, 2, 109.1
  iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /Kontext
RPSudh, 4, 60.1
  yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ /Kontext
RPSudh, 4, 62.1
  himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ /Kontext
RRÅ, V.kh., 1, 22.1
  hastamastakayogena varaṃ labdhvā susādhayet /Kontext
RRÅ, V.kh., 11, 30.3
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //Kontext
RRS, 8, 69.1
  rodhanāllabdhavīryasya capalatvanivṛttaye /Kontext