Fundstellen

RArṇ, 1, 52.2
  yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ //Kontext
RArṇ, 10, 3.1
  tasya nāmasahasrāṇi ayutānyarbudāni ca /Kontext
RArṇ, 10, 35.2
  śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //Kontext
RArṇ, 10, 36.1
  dve sahasre palānāṃ tu sahasraṃ śatameva vā /Kontext
RArṇ, 10, 36.1
  dve sahasre palānāṃ tu sahasraṃ śatameva vā /Kontext
RArṇ, 11, 5.2
  tāvadyugasahasrāṇi śivaloke mahīyate //Kontext
RArṇ, 11, 71.1
  sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ /Kontext
RArṇ, 11, 146.1
  sārayettena bījena sahasramapi vedhayet /Kontext
RArṇ, 11, 196.2
  tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet //Kontext
RArṇ, 12, 26.1
  śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam /Kontext
RArṇ, 12, 33.1
  kāmayet kāminīnāṃ tu sahasraṃ divasāntare /Kontext
RArṇ, 12, 89.1
  lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ /Kontext
RArṇ, 12, 95.2
  sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //Kontext
RArṇ, 12, 119.4
  daradaṃ caiva lohāni sahasrāṃśena vedhayet //Kontext
RArṇ, 12, 126.2
  sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 128.2
  tenaiva sarvalohāni sahasrāṃśena vedhayet //Kontext
RArṇ, 12, 154.2
  sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //Kontext
RArṇ, 12, 218.2
  sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet //Kontext
RArṇ, 12, 294.2
  jīved varṣasahasraṃ tu valīpalitavarjitaḥ //Kontext
RArṇ, 12, 297.3
  dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ //Kontext
RArṇ, 12, 300.2
  valīpalitanirmuktaḥ sahasrāyuśca jāyate //Kontext
RArṇ, 12, 301.2
  ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ //Kontext
RArṇ, 12, 321.2
  sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ //Kontext
RArṇ, 12, 327.1
  dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati /Kontext
RArṇ, 12, 331.2
  dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet //Kontext
RArṇ, 12, 344.2
  bahuvarṣasahasrāṇi nirvalīpalito bhavet //Kontext
RArṇ, 12, 357.0
  jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ //Kontext
RArṇ, 12, 363.1
  aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ /Kontext
RArṇ, 12, 372.2
  triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt //Kontext
RArṇ, 12, 374.2
  ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati //Kontext
RArṇ, 12, 375.1
  tinduke dvisahasrāyuḥ jambīre trisahasrakam /Kontext
RArṇ, 12, 376.1
  rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam /Kontext
RArṇ, 12, 377.1
  nārikele mahābhāge sahasrāṇi caturdaśa /Kontext
RArṇ, 12, 377.2
  triṃśatsahasraṃ padme ca lakṣamāmalake punaḥ //Kontext
RArṇ, 13, 23.2
  sahasravedhī sa bhavet nātra kāryā vicāraṇā //Kontext
RArṇ, 14, 15.2
  tṛtīye sahasravedhī ca caturthe 'yutavedhakaḥ //Kontext
RArṇ, 14, 26.1
  tathā sahasravedhena yā baddhā guṭikā śubhā /Kontext
RArṇ, 14, 27.1
  daśasahasravedhena baddhā ca guṭikā yadi /Kontext
RArṇ, 14, 54.2
  jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ //Kontext
RArṇ, 14, 63.1
  jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ /Kontext
RArṇ, 14, 65.2
  sahasrāṃśena tenaiva sarvalohāni vedhayet //Kontext
RArṇ, 14, 81.1
  tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam /Kontext
RArṇ, 14, 83.1
  phūtkārāṇāṃ sahasreṇa dhāmyamāno na gacchati /Kontext
RArṇ, 14, 90.1
  tārāriṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam /Kontext
RArṇ, 14, 91.1
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 14, 97.2
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //Kontext
RArṇ, 14, 138.2
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //Kontext
RArṇ, 15, 21.3
  sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //Kontext
RArṇ, 15, 70.1
  śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /Kontext
RArṇ, 15, 78.2
  caturguṇena tenaiva sahasrāṃśena kāñcanam //Kontext
RArṇ, 15, 106.3
  saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ //Kontext
RArṇ, 15, 120.1
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 16, 76.2
  sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet //Kontext
RArṇ, 17, 132.2
  śataṃ pītasahasreṇa koṭimardhena vidhyati //Kontext
RArṇ, 17, 153.2
  anena kramayogeṇa sahasrāṃśena vedhakaḥ //Kontext
RArṇ, 8, 5.1
  aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake /Kontext
RArṇ, 8, 7.2
  śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ //Kontext
RArṇ, 8, 9.1
  rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ /Kontext
RArṇ, 8, 11.1
  gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije /Kontext
RArṇ, 8, 11.1
  gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije /Kontext
RArṇ, 8, 13.1
  ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ /Kontext
RArṇ, 8, 54.2
  adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt //Kontext