References

ÅK, 1, 25, 53.2
  na tatpuṭasahasreṇa kṣayamāyāti sarvadā //Context
ÅK, 1, 26, 224.1
  vanotpalasahasreṇa pūrite puṭanauṣadham /Context
ÅK, 1, 26, 225.1
  vanotpalasahasrārdhaṃ kovikopari nikṣipet /Context
ÅK, 2, 1, 204.2
  śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet //Context
BhPr, 2, 3, 22.2
  vanopalasahasreṇa pūrite puṭanauṣadham //Context
BhPr, 2, 3, 23.2
  vanopalasahasrārddhaṃ koṣṭhikopari nikṣipet //Context
BhPr, 2, 3, 25.2
  vanopalasahasreṇa pūrṇe madhye vidhārayet //Context
RAdhy, 1, 218.2
  gālyamāneṣu tāyeta sahasrasya pravedhakam //Context
RAdhy, 1, 356.1
  khoṭā sahasrasya pravedhakaḥ /Context
RArṇ, 1, 52.2
  yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ //Context
RArṇ, 10, 3.1
  tasya nāmasahasrāṇi ayutānyarbudāni ca /Context
RArṇ, 10, 35.2
  śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //Context
RArṇ, 10, 36.1
  dve sahasre palānāṃ tu sahasraṃ śatameva vā /Context
RArṇ, 10, 36.1
  dve sahasre palānāṃ tu sahasraṃ śatameva vā /Context
RArṇ, 11, 5.2
  tāvadyugasahasrāṇi śivaloke mahīyate //Context
RArṇ, 11, 71.1
  sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ /Context
RArṇ, 11, 146.1
  sārayettena bījena sahasramapi vedhayet /Context
RArṇ, 11, 196.2
  tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet //Context
RArṇ, 12, 26.1
  śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam /Context
RArṇ, 12, 33.1
  kāmayet kāminīnāṃ tu sahasraṃ divasāntare /Context
RArṇ, 12, 89.1
  lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ /Context
RArṇ, 12, 95.2
  sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //Context
RArṇ, 12, 119.4
  daradaṃ caiva lohāni sahasrāṃśena vedhayet //Context
RArṇ, 12, 126.2
  sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam //Context
RArṇ, 12, 128.2
  tenaiva sarvalohāni sahasrāṃśena vedhayet //Context
RArṇ, 12, 154.2
  sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //Context
RArṇ, 12, 218.2
  sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet //Context
RArṇ, 12, 294.2
  jīved varṣasahasraṃ tu valīpalitavarjitaḥ //Context
RArṇ, 12, 297.3
  dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ //Context
RArṇ, 12, 300.2
  valīpalitanirmuktaḥ sahasrāyuśca jāyate //Context
RArṇ, 12, 301.2
  ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ //Context
RArṇ, 12, 321.2
  sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ //Context
RArṇ, 12, 327.1
  dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati /Context
RArṇ, 12, 331.2
  dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet //Context
RArṇ, 12, 344.2
  bahuvarṣasahasrāṇi nirvalīpalito bhavet //Context
RArṇ, 12, 357.0
  jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ //Context
RArṇ, 12, 363.1
  aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ /Context
RArṇ, 12, 372.2
  triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt //Context
RArṇ, 12, 374.2
  ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati //Context
RArṇ, 12, 375.1
  tinduke dvisahasrāyuḥ jambīre trisahasrakam /Context
RArṇ, 12, 376.1
  rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam /Context
RArṇ, 12, 377.1
  nārikele mahābhāge sahasrāṇi caturdaśa /Context
RArṇ, 12, 377.2
  triṃśatsahasraṃ padme ca lakṣamāmalake punaḥ //Context
RArṇ, 13, 23.2
  sahasravedhī sa bhavet nātra kāryā vicāraṇā //Context
RArṇ, 14, 15.2
  tṛtīye sahasravedhī ca caturthe 'yutavedhakaḥ //Context
RArṇ, 14, 26.1
  tathā sahasravedhena yā baddhā guṭikā śubhā /Context
RArṇ, 14, 27.1
  daśasahasravedhena baddhā ca guṭikā yadi /Context
RArṇ, 14, 54.2
  jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ //Context
RArṇ, 14, 63.1
  jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ /Context
RArṇ, 14, 65.2
  sahasrāṃśena tenaiva sarvalohāni vedhayet //Context
RArṇ, 14, 81.1
  tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam /Context
RArṇ, 14, 83.1
  phūtkārāṇāṃ sahasreṇa dhāmyamāno na gacchati /Context
RArṇ, 14, 90.1
  tārāriṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam /Context
RArṇ, 14, 91.1
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /Context
RArṇ, 14, 97.2
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //Context
RArṇ, 14, 138.2
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //Context
RArṇ, 15, 21.3
  sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //Context
RArṇ, 15, 70.1
  śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /Context
RArṇ, 15, 78.2
  caturguṇena tenaiva sahasrāṃśena kāñcanam //Context
RArṇ, 15, 106.3
  saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ //Context
RArṇ, 15, 120.1
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /Context
RArṇ, 16, 76.2
  sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet //Context
RArṇ, 17, 132.2
  śataṃ pītasahasreṇa koṭimardhena vidhyati //Context
RArṇ, 17, 153.2
  anena kramayogeṇa sahasrāṃśena vedhakaḥ //Context
RArṇ, 8, 5.1
  aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake /Context
RArṇ, 8, 7.2
  śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ //Context
RArṇ, 8, 9.1
  rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ /Context
RArṇ, 8, 11.1
  gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije /Context
RArṇ, 8, 11.1
  gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije /Context
RArṇ, 8, 13.1
  ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ /Context
RArṇ, 8, 54.2
  adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt //Context
RCint, 2, 20.2
  sa bhavetsahasravedhī tāre tāmre bhujaṅge ca //Context
RCint, 3, 45.1
  tāvad varṣasahasrāṇi śivaloke mahīyate /Context
RCint, 3, 52.1
  hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ /Context
RCint, 3, 122.2
  cāraṇātsāraṇāccaiva sahasrāṃśena vidhyati //Context
RCint, 3, 127.2
  samacāritamātreṇa sahasrāṃśena vidhyati //Context
RCint, 3, 157.5
  ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /Context
RCint, 3, 171.2
  evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ //Context
RCint, 4, 15.2
  evaṃ varṣaprayogena sahasrāyurbhavennaraḥ //Context
RCint, 6, 86.2
  tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam //Context
RCūM, 11, 31.1
  gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam /Context
RCūM, 3, 9.2
  sūkṣmachidrasahasrāḍhyā dravyacālanahetave //Context
RCūM, 4, 55.2
  na tatpuṭasahasreṇa kṣayamāyāti sarvadā //Context
RCūM, 5, 148.2
  vanopalasahasreṇa pūrite puṭanauṣadham //Context
RCūM, 5, 149.2
  vanopalasahasrārdhaṃ krauñcikopari vinyaset //Context
RHT, 15, 15.1
  samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca /Context
RHT, 16, 31.1
  śatavedhī sāryaḥ pratisāritaḥ syātsahasravedhī ca /Context
RHT, 18, 5.1
  evaṃ sahasravedhī niyujyate koṭivedhī ca /Context
RHT, 2, 19.1
  iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ /Context
RKDh, 1, 2, 24.2
  śatādistu sahasrāntaḥ puṭo deyo rasāyane /Context
RKDh, 1, 2, 33.2
  vanopalasahasreṇa pūrite puṭanauṣadham //Context
RKDh, 1, 2, 34.2
  vanopalasahasrārdhaṃ krauñcyā upari vinyaset //Context
RKDh, 1, 2, 64.2
  śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //Context
RMañj, 6, 300.2
  kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam //Context
RPSudh, 10, 41.2
  chagaṇānāṃ sahasreṇa pūrayettamanantaram //Context
RPSudh, 10, 42.2
  sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ //Context
RPSudh, 10, 44.2
  vanotpalasahasreṇa gartamadhyaṃ ca pūritam //Context
RPSudh, 2, 91.1
  tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet /Context
RRÅ, R.kh., 4, 53.1
  sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam /Context
RRÅ, V.kh., 1, 2.2
  saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //Context
RRÅ, V.kh., 1, 30.2
  liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt //Context
RRÅ, V.kh., 1, 31.2
  brahmahatyāsahasrāṇi gohatyāprayutānyapi //Context
RRÅ, V.kh., 12, 35.2
  tāvadyugasahasrāṇi śivaloke mahīyate //Context
RRÅ, V.kh., 12, 60.2
  jīrṇe śataguṇe samyak sahasrāṃśena vidhyati //Context
RRÅ, V.kh., 12, 61.1
  sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ /Context
RRÅ, V.kh., 12, 65.2
  evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet //Context
RRÅ, V.kh., 12, 66.1
  sahasraguṇite jīrṇe pūrvavatsāraṇātrayam /Context
RRÅ, V.kh., 12, 85.2
  saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //Context
RRÅ, V.kh., 14, 27.2
  caṃdrārke drāvite yojyaṃ sahasrāṃśena kāṃcanam //Context
RRÅ, V.kh., 14, 37.3
  sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ //Context
RRÅ, V.kh., 14, 52.1
  sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet /Context
RRÅ, V.kh., 14, 76.2
  krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet /Context
RRÅ, V.kh., 14, 79.2
  sahasraguṇitaṃ yāvattadbījaṃ jārayedrase //Context
RRÅ, V.kh., 14, 86.1
  athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute /Context
RRÅ, V.kh., 14, 87.1
  sahasraguṇitaṃ yāvat tridhā tenaiva sārayet /Context
RRÅ, V.kh., 14, 95.1
  sahasrāṃśena cānena tāmravedhaṃ pradāpayet /Context
RRÅ, V.kh., 15, 35.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 15, 37.3
  caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 15, 78.2
  sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham //Context
RRÅ, V.kh., 15, 106.1
  lepayenmadhunāktena sahasrāṃśena tatpunaḥ /Context
RRÅ, V.kh., 16, 84.0
  sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 16, 89.1
  tāre tāmre bhujaṃge vā sahasrāṃśena vedhayet /Context
RRÅ, V.kh., 16, 97.2
  sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 16, 118.1
  sahasraguṇite jīrṇe sahasrāṃśena vedhayet /Context
RRÅ, V.kh., 16, 118.1
  sahasraguṇite jīrṇe sahasrāṃśena vedhayet /Context
RRÅ, V.kh., 18, 64.2
  mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet /Context
RRÅ, V.kh., 18, 74.1
  śatavedhī bhavetsūto dvidhā sahasravedhakaḥ /Context
RRÅ, V.kh., 18, 117.1
  dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ /Context
RRÅ, V.kh., 20, 69.2
  sahasrāṃśena taddivyaṃ suvarṇaṃ jāyate dhruvam //Context
RRÅ, V.kh., 20, 72.3
  tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam //Context
RRÅ, V.kh., 4, 60.3
  sahasrāṃśe dhṛte śare vedhe datte sukāñcanam //Context
RRÅ, V.kh., 5, 8.1
  sahasrāṃśe site heme divyaṃ bhavati kāñcanam /Context
RRÅ, V.kh., 6, 45.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 6, 92.1
  sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet /Context
RRÅ, V.kh., 6, 103.1
  tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate /Context
RRÅ, V.kh., 7, 71.0
  sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 7, 78.1
  anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet /Context
RRÅ, V.kh., 7, 101.1
  sahasrāṃśena tenaiva tārāriṣṭaṃ ca vedhayet /Context
RRÅ, V.kh., 7, 109.1
  sahasrāṃśena nāgasya drutasya rajatasya ca /Context
RRÅ, V.kh., 7, 123.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 8, 38.1
  idameva sahasrāṃśaṃ drute vaṅge vinikṣipet /Context
RRÅ, V.kh., 8, 64.2
  sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet //Context
RRÅ, V.kh., 8, 70.2
  sahasrāṃśena śulbasya drutasyopari dāpayet //Context
RRÅ, V.kh., 9, 25.2
  tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam /Context
RRÅ, V.kh., 9, 68.1
  sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet /Context
RRÅ, V.kh., 9, 113.1
  sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet /Context
RRÅ, V.kh., 9, 114.3
  sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham //Context
RRS, 10, 51.2
  vanotpalasahasreṇa pūrite puṭanauṣadham //Context
RRS, 10, 52.2
  vanotpalasahasrārdhaṃ krauñcikopari vinyaset /Context
RRS, 11, 27.1
  dve sahasre palānāṃ tu sahasraṃ śatameva vā /Context
RRS, 11, 27.1
  dve sahasre palānāṃ tu sahasraṃ śatameva vā /Context
RRS, 7, 9.1
  sūkṣmacchidrasahasrāḍhyā dravyagālanahetave /Context
RRS, 8, 45.1
  na tatpuṭasahasreṇa kṣayamāyāti sarvathā /Context