References

ÅK, 1, 26, 128.2
  etaddhi vālukāyantraṃ rasagolādikānpacet //Context
ÅK, 2, 1, 68.1
  śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet /Context
ÅK, 2, 1, 84.2
  śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet //Context
BhPr, 2, 3, 34.2
  vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam //Context
BhPr, 2, 3, 194.2
  tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet //Context
RAdhy, 1, 427.2
  kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam //Context
RArṇ, 12, 91.2
  jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 15, 87.3
  jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ //Context
RArṇ, 16, 81.1
  prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ /Context
RCint, 7, 79.2
  kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ //Context
RCint, 8, 49.2
  mardayedātape paścādvālukāyantramadhyagam //Context
RCūM, 13, 47.1
  nikṣiped vālukāyantre prapaceddinapañcakam /Context
RCūM, 13, 68.1
  vālukāyantramadhyasthaṃ pakṣārdhaṃ śanakaiḥ pacet /Context
RCūM, 14, 35.1
  svedayed vālukāyantre dinamekaṃ dṛḍhāgninā /Context
RCūM, 5, 78.1
  pacyate rasagolādyaṃ vālukāyantramīritam /Context
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Context
RKDh, 1, 1, 82.1
  etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam /Context
RKDh, 1, 1, 86.3
  pacyate rasagolādyaṃ vālukāyantramīritam /Context
RKDh, 1, 1, 91.2
  etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam //Context
RKDh, 1, 1, 93.2
  nirudhya mūṣayorvaktraṃ vālukāyantragaṃ pacet //Context
RKDh, 1, 1, 224.1
  rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam /Context
RKDh, 1, 1, 225.5
  evaṃ vālukāyantrasyāpi mṛtkarpaṭāni madhye chidraṃ ca kāryam /Context
RMañj, 2, 19.2
  pācito vālukāyantre raktaṃ bhasma prajāyate //Context
RMañj, 2, 21.1
  sthāpayedvālukāyantre kācakūpyāṃ vipācayet /Context
RMañj, 2, 29.1
  ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet /Context
RMañj, 2, 31.2
  kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //Context
RMañj, 2, 34.2
  pācayed vālukāyantre kramavṛddhāgninā dinam /Context
RMañj, 6, 237.1
  vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā /Context
RMañj, 6, 278.2
  śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt //Context
RMañj, 6, 298.2
  vālukāyaṃtramadhye tu drave jīrṇe samuddharet //Context
RMañj, 6, 301.2
  marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet //Context
RMañj, 6, 305.1
  dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet /Context
RPSudh, 4, 29.1
  vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā /Context
RPSudh, 6, 8.1
  vālukāyaṃtramadhye tu vahniṃ dvādaśayāmakam /Context
RRÅ, R.kh., 4, 6.1
  ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet /Context
RRÅ, R.kh., 4, 17.2
  vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ //Context
RRÅ, V.kh., 13, 39.1
  śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet /Context
RRÅ, V.kh., 19, 44.2
  vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā //Context
RRÅ, V.kh., 4, 18.1
  tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam /Context
RRÅ, V.kh., 7, 73.3
  vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet /Context
RRÅ, V.kh., 8, 81.2
  sacchidravālukāyantre haṇḍīṃ mandāgninā pacet //Context
RRÅ, V.kh., 8, 115.2
  sacchidre vālukāyantre kūpyāmāropitaṃ pacet //Context
RRÅ, V.kh., 8, 120.2
  pūrvavadvālukāyantre paktvā sattvaṃ samāharet //Context
RRÅ, V.kh., 8, 121.2
  pūrvavad vālukāyantre kūpikāmaṣṭayāmakam //Context
RRS, 5, 35.1
  svedayedvālukāyantre dinamekaṃ dṛḍhāgninā /Context
RRS, 9, 35.3
  etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam //Context
RRS, 9, 36.2
  pacyate rasagolādyaṃ vālukāyantram īritam //Context
RSK, 1, 28.1
  ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet /Context
RSK, 2, 19.2
  jāyate tripuṭād bhasma vālukāyantrato'thavā //Context
ŚdhSaṃh, 2, 12, 47.0
  pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe //Context
ŚdhSaṃh, 2, 12, 173.2
  yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam //Context
ŚdhSaṃh, 2, 12, 198.1
  vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā /Context