References

RRÅ, V.kh., 12, 17.2
  divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi //Context
RRÅ, V.kh., 12, 18.2
  punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi /Context
RRÅ, V.kh., 16, 37.2
  divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam //Context
RRÅ, V.kh., 16, 39.2
  divyauṣadhīdravaireva taptakhalve dināvadhi //Context
RRÅ, V.kh., 16, 49.1
  bījairdivyauṣadhīnāṃ ca taptakhalve vimardayet /Context
RRÅ, V.kh., 16, 68.2
  uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ //Context
RRÅ, V.kh., 16, 77.2
  śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham //Context
RRÅ, V.kh., 16, 79.1
  tato divyauṣadhīdrāvairmarditaṃ nigalena ca /Context
RRÅ, V.kh., 16, 85.2
  mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam //Context
RRÅ, V.kh., 16, 93.2
  divyauṣadhīdravairmardyaṃ sarvametaddinatrayam //Context
RRÅ, V.kh., 16, 100.1
  sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam /Context
RRÅ, V.kh., 16, 109.2
  tridinaṃ taptakhalve tu divyauṣadhīdravairyutam //Context
RRÅ, V.kh., 2, 14.1
  pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu /Context
RRÅ, V.kh., 3, 16.1
  divyauṣadhigaṇaḥ khyāto rasarājasya sādhane /Context
RRÅ, V.kh., 4, 156.2
  jñeyā divyauṣadhī siddhā nāmnā sā kīṭamāriṇī //Context
RRÅ, V.kh., 7, 5.1
  divyauṣadhīdravaireva yāmātsvinnātape khare /Context
RRÅ, V.kh., 7, 8.1
  vaikrāntaṃ kuṇḍagolaṃ ca divyauṣadhidravaṃ tathā /Context