Fundstellen

RHT, 11, 2.2
  hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham //Kontext
RHT, 18, 22.1
  āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā /Kontext
RHT, 3, 2.1
  anye punarmahānto lakṣmīkarirājakaustubhādīni /Kontext
RHT, 7, 5.2
  dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //Kontext