Fundstellen

BhPr, 1, 8, 92.1
  yogavāhī mahāvṛṣyaḥ sadā dṛṣṭibalapradaḥ /Kontext
BhPr, 1, 8, 202.2
  āgneyaṃ vātakaphahṛdyogavāhi madāvaham //Kontext
BhPr, 1, 8, 203.2
  yogavāhi tridoṣaghnaṃ bṛṃhaṇaṃ vīryavardhanam //Kontext
BhPr, 2, 3, 144.2
  rasāyanaṃ yogavāhi śleṣmamehāśmaśarkarāḥ //Kontext
BhPr, 2, 3, 196.2
  mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ //Kontext
BhPr, 2, 3, 253.2
  āgneyaṃ vātakaphahṛdyogavāhi madāvaham //Kontext
BhPr, 2, 3, 254.2
  yogavāhi paraṃ vātaśleṣmajitsannipātahṛt //Kontext
MPālNigh, 4, 43.1
  śilājatūṣṇaṃ kaṭukaṃ yogavāhi rasāyanam /Kontext
RArṇ, 7, 14.3
  kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //Kontext
RCint, 7, 108.2
  kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //Kontext
RMañj, 2, 13.2
  bhasma tadyogavāhi syātsarvakarmasu yojayet //Kontext
RMañj, 3, 84.2
  kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //Kontext
RSK, 1, 29.1
  talabhasma bhavedyogavāhi syāt sarvarogahṛt /Kontext
RSK, 1, 44.1
  pāradaḥ sarvarogaghno yogavāhī saro guruḥ /Kontext
RSK, 2, 42.2
  nirutthāmbutaraṃ yogavāhi syātsarvarogahṛt //Kontext
RSK, 2, 53.2
  yogavāhyatisāraghnaḥ kledaghno viḍvibandhakṛt //Kontext
RSK, 3, 2.2
  tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ //Kontext