References

RCūM, 10, 2.2
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Context
RCūM, 10, 74.1
  niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /Context
RCūM, 10, 99.1
  śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt /Context
RCūM, 11, 34.1
  śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /Context
RCūM, 11, 74.1
  vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt /Context
RCūM, 12, 7.1
  māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt /Context
RCūM, 14, 7.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Context
RCūM, 15, 3.2
  māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //Context