References

RArṇ, 11, 21.2
  niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi //Context
RArṇ, 11, 42.1
  muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet /Context
RArṇ, 11, 166.2
  āvartyāvartya bhujagaṃ sapta vārān niṣecayet //Context
RArṇ, 12, 45.1
  tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam /Context
RArṇ, 12, 55.1
  kaṅkālakhecarītaile vajraratnaṃ niṣecayet /Context
RArṇ, 17, 78.1
  śākapattrarasenaiva saptavāraṃ niṣecayet /Context
RArṇ, 17, 79.2
  andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet //Context
RArṇ, 17, 87.2
  mañjiṣṭhākiṃśukarase śāke caiva niṣecayet //Context
RArṇ, 17, 109.2
  kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet //Context
RArṇ, 17, 134.2
  madhukakumudāmbhobhiḥ mūtreṇāpi niṣecayet //Context
RArṇ, 17, 147.0
  niṣecayecca śataśo dalaṃ rajyati rakṣitam //Context
RArṇ, 17, 163.2
  ekīkṛtya samāvartya chāgamūtre niṣecayet /Context
RArṇ, 6, 83.2
  taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam //Context
RArṇ, 7, 129.1
  dhamed drutaṃ bhavellohametaireva niṣecayet /Context
RArṇ, 8, 54.1
  tadeva śataśo raktagaṇaiḥ snehairniṣecitam /Context