Fundstellen

ÅK, 1, 26, 43.1
  sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ /Kontext
ÅK, 1, 26, 44.2
  sthālyāṃ mallena vā khoryāṃ kṣiptvā vastu nirudhya ca //Kontext
RArṇ, 11, 22.1
  anena sakalaṃ devi cāraṇāvastu bhāvayet /Kontext
RājNigh, 13, 143.1
  dravyaṃ kiṃcana lakṣmībhogyaṃ vasuvastusampado vṛddhiḥ /Kontext
RCūM, 16, 30.1
  bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu /Kontext
RCūM, 3, 5.1
  sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake /Kontext
RCūM, 5, 43.1
  sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ /Kontext
RCūM, 5, 43.2
  amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram //Kontext
RCūM, 5, 44.2
  sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca //Kontext
RHT, 3, 9.2
  sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu //Kontext
RRÅ, V.kh., 13, 100.2
  yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase /Kontext
RRÅ, V.kh., 13, 103.2
  anena cāraṇāvastu śatavārāṇi bhāvayet //Kontext
RRÅ, V.kh., 19, 136.1
  kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /Kontext
RRS, 7, 4.3
  sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake //Kontext