References

RSK, 1, 3.1
  kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak /Context
RSK, 1, 3.1
  kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak /Context
RSK, 1, 4.1
  paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt /Context
RSK, 1, 5.2
  teṣu naisargikā doṣāḥ pañca saptātha kañcukāḥ //Context
RSK, 1, 6.2
  kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te //Context
RSK, 1, 7.2
  kartuṃ te duṣkarā yasmāt procyante sukarā rase //Context
RSK, 1, 13.2
  rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ //Context
RSK, 1, 15.1
  tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe /Context
RSK, 1, 15.1
  tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe /Context
RSK, 1, 22.1
  pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet /Context
RSK, 1, 25.2
  dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //Context
RSK, 1, 25.2
  dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //Context
RSK, 1, 26.2
  ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //Context
RSK, 1, 28.1
  ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet /Context
RSK, 1, 28.2
  sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet //Context
RSK, 1, 37.1
  tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ /Context
RSK, 1, 38.2
  pāradaṃ tatpuṭe kṛtvā malayūrasamarditam //Context
RSK, 1, 50.1
  tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam /Context
RSK, 1, 51.2
  tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam //Context
RSK, 2, 5.2
  taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham //Context
RSK, 2, 7.1
  amlena mardayitvā tu kṛtvā tasya ca golakam /Context
RSK, 2, 13.2
  tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ //Context
RSK, 2, 13.2
  tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ //Context
RSK, 2, 16.1
  tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /Context
RSK, 2, 21.1
  sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret /Context
RSK, 2, 21.2
  tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ //Context
RSK, 2, 21.2
  tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ //Context
RSK, 2, 23.1
  tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā /Context
RSK, 2, 27.2
  kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet //Context
RSK, 2, 29.2
  vaṅgabhasma nirutthaṃ tat pāṇḍumehagadāpaham //Context
RSK, 2, 30.2
  mriyate puṭamātreṇa tanmehān hanti viṃśatim //Context
RSK, 2, 31.1
  vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām /Context
RSK, 2, 32.2
  nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam //Context
RSK, 2, 33.2
  parasparamalābhe ca yojayettat parasparam //Context
RSK, 2, 34.1
  muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ /Context
RSK, 2, 36.2
  pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //Context
RSK, 2, 37.2
  cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ //Context
RSK, 2, 40.1
  rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham /Context
RSK, 2, 44.2
  gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat //Context
RSK, 2, 47.1
  varākvāthe tu tattulyaṃ ghṛtamāyasam /Context
RSK, 2, 50.2
  svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham //Context
RSK, 2, 50.2
  svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham //Context
RSK, 2, 52.2
  sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā //Context
RSK, 2, 55.2
  tayoḥ samaṃ suvarṇādinirutthaṃ śīghramāraṇam //Context
RSK, 2, 56.2
  dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ //Context
RSK, 2, 59.1
  na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /Context
RSK, 2, 60.1
  tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat /Context
RSK, 2, 60.2
  sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate //Context
RSK, 3, 2.2
  tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ //Context
RSK, 3, 4.2
  te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ //Context
RSK, 3, 9.2
  etānyupaviṣāṇyāhuḥ yastāni rasakarmaṇi //Context
RSK, 3, 12.1
  śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam /Context
RSK, 3, 13.2
  tasmādamṛtamutpannaṃ devaiḥ pītaṃ na dānavaiḥ //Context
RSK, 3, 14.2
  tasmin sarvairlehyamāne darbhair jihvā dvidhā kṛtā //Context
RSK, 3, 15.2
  caturdhā sitā raktā pītā kṛṣṇā prasūnakaiḥ //Context