Fundstellen

RājNigh, 13, 6.2
  vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni //Kontext
RājNigh, 13, 12.2
  snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //Kontext
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Kontext
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Kontext
RājNigh, 13, 13.2
  tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //Kontext
RājNigh, 13, 13.2
  tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //Kontext
RājNigh, 13, 17.2
  sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam //Kontext
RājNigh, 13, 22.2
  krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva //Kontext
RājNigh, 13, 27.2
  raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam //Kontext
RājNigh, 13, 38.1
  syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /Kontext
RājNigh, 13, 55.2
  rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam //Kontext
RājNigh, 13, 95.1
  rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam /Kontext
RājNigh, 13, 95.2
  tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam //Kontext
RājNigh, 13, 98.2
  ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat //Kontext
RājNigh, 13, 114.2
  caturvidhaṃ bhavettasya parīkṣā kathyate kramāt //Kontext
RājNigh, 13, 115.2
  vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //Kontext
RājNigh, 13, 124.2
  carācaraś caro varyo bālakrīḍaranakaśca saḥ //Kontext
RājNigh, 13, 126.2
  muktāsphoṭas tautikaṃ tu mauktikaprasavā ca /Kontext
RājNigh, 13, 150.1
  tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /Kontext
RājNigh, 13, 150.1
  tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /Kontext
RājNigh, 13, 150.2
  tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //Kontext
RājNigh, 13, 154.2
  nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi //Kontext
RājNigh, 13, 157.2
  marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //Kontext
RājNigh, 13, 162.2
  yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi smṛtā jātyā //Kontext
RājNigh, 13, 167.2
  chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //Kontext
RājNigh, 13, 172.2
  tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ //Kontext
RājNigh, 13, 175.3
  nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet //Kontext
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Kontext
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Kontext
RājNigh, 13, 178.1
  vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /Kontext
RājNigh, 13, 178.2
  dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //Kontext
RājNigh, 13, 184.2
  yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate //Kontext
RājNigh, 13, 188.2
  gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //Kontext
RājNigh, 13, 192.2
  yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //Kontext
RājNigh, 13, 196.1
  ittham etāni ratnāni tattaduddeśataḥ kramāt /Kontext
RājNigh, 13, 196.1
  ittham etāni ratnāni tattaduddeśataḥ kramāt /Kontext
RājNigh, 13, 196.2
  yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ //Kontext
RājNigh, 13, 201.2
  tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam //Kontext
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Kontext
RājNigh, 13, 205.2
  yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //Kontext
RājNigh, 13, 208.2
  yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam //Kontext
RājNigh, 13, 216.2
  tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam //Kontext
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Kontext
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Kontext
RājNigh, 13, 218.2
  yāś ceha santi khalu saṃskṛtayas tadetan bahuvistarabhītibhāgbhiḥ //Kontext
RājNigh, 13, 219.1
  iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram /Kontext
RājNigh, 13, 220.2
  teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā //Kontext
RājNigh, 13, 221.2
  tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //Kontext