RHT, 11, 9.2 | |
cāritajāritamātraṃ sūtaṃ rañjayati badhnāti // | Kontext |
RHT, 3, 13.1 | |
iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam / | Kontext |
RHT, 3, 17.1 | |
anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam / | Kontext |
RHT, 4, 24.1 | |
cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / | Kontext |
RHT, 6, 1.1 | |
grāsamiti cārayitvā garbhadrutiṃ tato bhūrje / | Kontext |
RHT, 8, 6.2 | |
vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // | Kontext |