Fundstellen

BhPr, 1, 8, 70.2
  saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ //Kontext
BhPr, 1, 8, 74.0
  saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ //Kontext
BhPr, 1, 8, 77.1
  saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ /Kontext
RArṇ, 16, 22.1
  mūṣālepādisaṃyogāt baddhahemno hi jāraṇam /Kontext
RArṇ, 8, 19.2
  śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari //Kontext
RājNigh, 13, 216.1
  sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam /Kontext
RCint, 3, 101.1
  bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt /Kontext
RCint, 3, 115.1
  jambīrabījapūracāṅgerīvetasāmlasaṃyogāt /Kontext
RCint, 8, 128.1
  dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti /Kontext
RCūM, 14, 12.1
  svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate /Kontext
RHT, 13, 7.1
  sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam /Kontext
RHT, 14, 15.2
  mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam //Kontext
RHT, 14, 16.1
  kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam /Kontext
RHT, 4, 26.1
  gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt /Kontext
RHT, 5, 51.2
  tāre vā nirvyūḍhaṃ bījavaraṃ truṭitasaṃyogāt //Kontext
RHT, 7, 8.1
  jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt /Kontext
RRĂ…, V.kh., 13, 78.2
  khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati //Kontext
RSK, 1, 29.2
  auṣadhāntarasaṃyogād vakṣye varṇaviparyayam //Kontext
RSK, 2, 11.2
  gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu //Kontext