References

RAdhy, 1, 134.1
  jīrṇe caturguṇe tasmin gatiśaktirvihanyate /Context
RAdhy, 1, 204.2
  raso vaktre sthito yasya tadgatiḥ khe na hanyate //Context
RArṇ, 1, 16.1
  kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ /Context
RArṇ, 1, 16.2
  gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana //Context
RArṇ, 10, 14.1
  anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet /Context
RArṇ, 10, 15.1
  catuṣṭayī gatistasya nipuṇena tu labhyate /Context
RArṇ, 10, 15.2
  catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ //Context
RArṇ, 10, 15.2
  catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ //Context
RArṇ, 10, 16.0
  mantradhyānādinā tasya kṣīyate pañcamī gatiḥ //Context
RArṇ, 10, 18.1
  mathyamānasya kalkena sambhaveddhi gatitrayam /Context
RArṇ, 10, 18.2
  jale gatirmalagatiḥ punar haṃsagatistataḥ //Context
RArṇ, 10, 18.2
  jale gatirmalagatiḥ punar haṃsagatistataḥ //Context
RArṇ, 10, 18.2
  jale gatirmalagatiḥ punar haṃsagatistataḥ //Context
RArṇ, 10, 20.0
  niyamito na prayāti tathā dhūmagatiṃ śive //Context
RArṇ, 10, 22.2
  jāyate niścitaṃ bhadre tadā tasya gatitrayam //Context
RArṇ, 11, 74.2
  tadā grasati lohāni tyajecca gatimātmanaḥ //Context
RArṇ, 11, 143.1
  tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet /Context
RArṇ, 12, 367.2
  vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke nityam //Context
RCūM, 16, 58.1
  baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /Context
RCūM, 5, 4.1
  saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /Context
RHT, 3, 28.1
  agrāhyo nirlepaḥ sūkṣmagatirvyāpako'kṣayo jīvaḥ /Context
RHT, 6, 14.1
  dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca /Context
RHT, 6, 15.2
  niṣkampo gatirahito vijñātavyo'bhrajīrṇastu //Context
RKDh, 1, 1, 28.1
  saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /Context
RPSudh, 1, 165.2
  sarvapāpādvinirmuktaḥ prāpnoti paramāṃ gatim //Context
RPSudh, 3, 65.2
  loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //Context
RPSudh, 5, 11.2
  kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim //Context
RRÅ, R.kh., 1, 11.2
  baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ //Context
RRÅ, R.kh., 1, 24.2
  baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet /Context