Fundstellen

RAdhy, 1, 69.2
  vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ //Kontext
RArṇ, 14, 33.2
  navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //Kontext
RArṇ, 8, 86.2
  vyāpakatvena sarve ca samabhāgāstatheṣyate //Kontext
RCūM, 15, 58.1
  bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā /Kontext
RHT, 3, 28.1
  agrāhyo nirlepaḥ sūkṣmagatirvyāpako'kṣayo jīvaḥ /Kontext
RPSudh, 1, 66.2
  bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //Kontext
RPSudh, 1, 69.1
  tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā /Kontext
RRÅ, V.kh., 18, 113.2
  evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet //Kontext
RRÅ, V.kh., 18, 130.1
  trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /Kontext