References

RArṇ, 10, 8.2
  dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate /Context
RArṇ, 11, 199.1
  nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam /Context
RArṇ, 11, 201.1
  nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat /Context
RArṇ, 11, 209.1
  taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari /Context
RArṇ, 12, 123.2
  bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam //Context
RArṇ, 12, 135.2
  kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //Context
RArṇ, 12, 144.2
  vallīvitānabahulā hemavarṇaphalā śubhā //Context
RArṇ, 12, 166.2
  caturvarṇavidhaṃ tatra raktakandaḥ praśasyate //Context
RArṇ, 12, 167.0
  bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam //Context
RArṇ, 12, 191.1
  kānicinmṛttivarṇāni rasena lavaṇāni tu /Context
RArṇ, 12, 213.2
  sitapītādivarṇāḍhyaṃ tacca devi rasottamam //Context
RArṇ, 14, 142.1
  hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /Context
RArṇ, 15, 30.0
  pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ //Context
RArṇ, 15, 32.1
  śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca /Context
RArṇ, 15, 32.2
  evaṃ caturvidhā varṇā vaikrānte varavarṇini //Context
RArṇ, 15, 34.0
  nīlavarṇastu vaikrānto mriyate rasasaṃyutaḥ //Context
RArṇ, 15, 48.1
  raktavarṇamayaskāntaṃ lākṣārasasamaprabham /Context
RArṇ, 15, 50.1
  pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham /Context
RArṇ, 15, 53.2
  śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //Context
RArṇ, 15, 206.3
  varṇānyatvaṃ ca kurute sphoṭayedvaravarṇini //Context
RArṇ, 16, 58.0
  tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate //Context
RArṇ, 17, 54.0
  kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ //Context
RArṇ, 17, 61.2
  śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet //Context
RArṇ, 17, 66.1
  prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ /Context
RArṇ, 17, 122.2
  jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet //Context
RArṇ, 17, 126.2
  bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ //Context
RArṇ, 17, 127.2
  mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt //Context
RArṇ, 17, 130.2
  sitārkapattratoyena puṭo varṇaprado bhavet //Context
RArṇ, 17, 133.2
  saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet //Context
RArṇ, 17, 135.2
  aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //Context
RArṇ, 17, 143.0
  tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ //Context
RArṇ, 17, 146.1
  lepayet puṭayeccaiva varṇasaṃjananāya ca /Context
RArṇ, 17, 151.2
  taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //Context
RArṇ, 4, 30.1
  kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā /Context
RArṇ, 4, 49.2
  śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari //Context
RArṇ, 4, 51.1
  ayaskānte dhūmravarṇā sasyake lohitā bhavet /Context
RArṇ, 6, 8.2
  anekavarṇabhedena taccaturvidhamabhrakam //Context
RArṇ, 6, 41.2
  pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak //Context
RArṇ, 6, 43.2
  raktavarṇaṃ mahābhāge rasabandhe praśasyate //Context
RArṇ, 6, 66.2
  śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ //Context
RArṇ, 6, 78.3
  yathā varastathā varṇaṃ kurvanti kuliśāḥ priye //Context
RArṇ, 6, 121.1
  lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate /Context
RArṇ, 7, 30.2
  śuddho doṣavinirmuktaḥ pītavarṇastu jāyate //Context
RArṇ, 7, 67.2
  madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //Context
RArṇ, 7, 67.2
  madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //Context
RArṇ, 7, 100.1
  raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam /Context
RArṇ, 7, 101.2
  hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //Context
RArṇ, 8, 75.2
  dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //Context