Fundstellen

RRS, 10, 16.3
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate //Kontext
RRS, 10, 17.3
  raupyamūṣeti sā proktā varṇotkarṣe niyujyate //Kontext
RRS, 2, 4.2
  śvetādivarṇabhedena pratyekaṃ taccaturvidham //Kontext
RRS, 2, 10.2
  tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam //Kontext
RRS, 2, 11.1
  snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam /Kontext
RRS, 2, 52.2
  śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //Kontext
RRS, 2, 53.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Kontext
RRS, 2, 54.1
  āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RRS, 2, 76.1
  tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat /Kontext
RRS, 2, 106.1
  tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /Kontext
RRS, 2, 146.2
  śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate //Kontext
RRS, 3, 13.2
  madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //Kontext
RRS, 3, 13.2
  madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //Kontext
RRS, 3, 14.1
  caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /Kontext
RRS, 3, 16.2
  durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //Kontext
RRS, 3, 65.1
  nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā /Kontext
RRS, 3, 71.1
  svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /Kontext
RRS, 3, 155.1
  sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /Kontext
RRS, 4, 19.2
  nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā //Kontext
RRS, 4, 21.1
  haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /Kontext
RRS, 4, 31.1
  śvetādivarṇabhedena tadekaikaṃ caturvidham /Kontext
RRS, 4, 31.2
  brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam //Kontext
RRS, 4, 32.1
  uttamottamavarṇaṃ hi nīcavarṇaphalapradam /Kontext
RRS, 4, 32.1
  uttamottamavarṇaṃ hi nīcavarṇaphalapradam /Kontext
RRS, 4, 71.1
  śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /Kontext
RRS, 5, 7.1
  etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /Kontext
RRS, 5, 8.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Kontext
RRS, 5, 12.2
  aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam //Kontext
RRS, 5, 84.2
  pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /Kontext
RRS, 5, 85.2
  raktavarṇaṃ tathā cāpi rasabandhe praśasyate //Kontext
RRS, 5, 120.2
  raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //Kontext
RRS, 5, 202.2
  chāgena kṛṣṇavarṇena mattena taruṇena ca //Kontext
RRS, 5, 203.2
  caturdaśalasadvarṇasuvarṇasadṛśachaviḥ /Kontext
RRS, 8, 11.0
  piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā //Kontext
RRS, 8, 15.1
  nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /Kontext
RRS, 8, 32.1
  nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /Kontext
RRS, 8, 49.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
RRS, 8, 51.1
  bhāgād dravyādhikakṣepam anu varṇasuvarṇake /Kontext
RRS, 8, 96.2
  prakāśanaṃ ca varṇasya tadudghāṭanam īritam //Kontext