References

ÅK, 1, 25, 28.2
  aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet //Context
ÅK, 1, 26, 221.2
  yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ //Context
RCint, 3, 28.1
  rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /Context
RCūM, 4, 31.1
  aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet /Context
RCūM, 5, 147.1
  yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ /Context
RHT, 17, 1.2
  saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ //Context
RHT, 17, 2.2
  evaṃ krāmaṇayogādrasarājo viśati loheṣu //Context
RHT, 18, 1.1
  anayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat /Context
RHT, 3, 28.2
  yāvadviśati na yonau tāvadbandhaṃ kuto bhajate //Context
RRS, 10, 50.1
  yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ /Context
RRS, 8, 28.1
  aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet /Context