References

RRÅ, R.kh., 1, 2.2
  asādhyaṃ pratyayopetaṃ kathyate rasasādhanam //Context
RRÅ, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Context
RRÅ, V.kh., 1, 9.1
  siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt /Context
RRÅ, V.kh., 1, 23.2
  kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā //Context
RRÅ, V.kh., 1, 47.1
  rasabandhe prayoge ca uttamā rasasādhane /Context
RRÅ, V.kh., 1, 74.2
  kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //Context
RRÅ, V.kh., 1, 76.1
  samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /Context
RRÅ, V.kh., 12, 36.1
  yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /Context
RRÅ, V.kh., 15, 1.1
  garbhayogyamatha bījasādhanamanekayogato rañjane hitam /Context
RRÅ, V.kh., 15, 64.1
  gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam /Context
RRÅ, V.kh., 19, 123.2
  devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ //Context
RRÅ, V.kh., 19, 139.2
  mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam /Context
RRÅ, V.kh., 3, 16.1
  divyauṣadhigaṇaḥ khyāto rasarājasya sādhane /Context
RRÅ, V.kh., 8, 144.1
  abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /Context