References

ÅK, 1, 26, 231.2
  gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //Context
ÅK, 1, 26, 236.2
  yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane //Context
ÅK, 1, 26, 240.2
  garuṇḍakāṣṭhakolīśasādhanāste pṛthaktridhā //Context
ÅK, 1, 26, 244.1
  mṛdumadhyamacaṇḍāgnisaṃjñaṃ syāddārusādhanam /Context
BhPr, 2, 3, 30.2
  govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane //Context
RArṇ, 8, 1.3
  rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho //Context
RArṇ, 8, 16.1
  ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye /Context
RArṇ, 9, 1.2
  bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam /Context
RCint, 4, 2.2
  sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ //Context
RCint, 7, 1.0
  atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe //Context
RCūM, 16, 74.1
  gandhavatyaparijñānādayathāvacca sādhanāt /Context
RCūM, 3, 5.2
  padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ //Context
RCūM, 3, 29.1
  bhūtavigrahamantrajñāste yojyā nidhisādhane /Context
RCūM, 3, 30.1
  bhūtatrāsanavidyāśca te yojyāḥ balisādhane /Context
RCūM, 5, 156.2
  govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //Context
RCūM, 5, 161.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Context
RKDh, 1, 1, 125.2
  dhūpayantramidaṃ proktaṃ jāraṇādrasasādhane //Context
RKDh, 1, 2, 29.2
  yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //Context
RPSudh, 10, 46.3
  kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam //Context
RPSudh, 10, 52.2
  yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //Context
RPSudh, 4, 70.2
  anena vidhinā kāryaṃ sarvalohasya sādhanam //Context
RRÅ, R.kh., 1, 2.2
  asādhyaṃ pratyayopetaṃ kathyate rasasādhanam //Context
RRÅ, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Context
RRÅ, V.kh., 1, 9.1
  siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt /Context
RRÅ, V.kh., 1, 23.2
  kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā //Context
RRÅ, V.kh., 1, 47.1
  rasabandhe prayoge ca uttamā rasasādhane /Context
RRÅ, V.kh., 1, 74.2
  kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //Context
RRÅ, V.kh., 1, 76.1
  samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /Context
RRÅ, V.kh., 12, 36.1
  yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /Context
RRÅ, V.kh., 15, 1.1
  garbhayogyamatha bījasādhanamanekayogato rañjane hitam /Context
RRÅ, V.kh., 15, 64.1
  gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam /Context
RRÅ, V.kh., 19, 123.2
  devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ //Context
RRÅ, V.kh., 19, 139.2
  mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam /Context
RRÅ, V.kh., 3, 16.1
  divyauṣadhigaṇaḥ khyāto rasarājasya sādhane /Context
RRÅ, V.kh., 8, 144.1
  abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /Context
RRS, 10, 58.2
  govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //Context
RRS, 10, 63.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Context
RRS, 7, 5.1
  padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ /Context
RRS, 7, 30.0
  nigrahamantrajñāste yojyā nidhisādhane //Context
RRS, 7, 31.2
  bhūtatrāsanavidyāśca te yojyā balisādhane //Context
RRS, 9, 73.2
  dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane //Context