Fundstellen

RRÅ, R.kh., 1, 4.1
  mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam /Kontext
RRÅ, V.kh., 1, 63.2
  mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca //Kontext
RRÅ, V.kh., 10, 1.2
  yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram //Kontext
RRÅ, V.kh., 11, 1.1
  siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /Kontext
RRÅ, V.kh., 12, 1.1
  samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /Kontext
RRÅ, V.kh., 13, 84.1
  tasyāṃ milati sattvāni cūrṇāni vividhāni ca /Kontext
RRÅ, V.kh., 13, 104.1
  dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca /Kontext
RRÅ, V.kh., 16, 20.1
  grasate sarvalohāni satvāni vividhāni ca /Kontext
RRÅ, V.kh., 20, 109.1
  grasate sarvalohāni satvāni vividhāni ca /Kontext
RRÅ, V.kh., 3, 17.1
  tīvragandharasasparśairvividhaistu vanodbhavaiḥ /Kontext
RRÅ, V.kh., 3, 128.1
  vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /Kontext
RRÅ, V.kh., 4, 1.1
  samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /Kontext