References

RPSudh, 1, 19.1
  śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ /Context
RPSudh, 1, 20.2
  pītavarṇaḥ svarṇakartā rakto rogavināśakṛt //Context
RPSudh, 1, 135.1
  viṣaṃ ca daradaścaiva rasako raktakāntakau /Context
RPSudh, 1, 152.2
  tāmreṇa raktakācena raktasaindhavakena ca //Context
RPSudh, 1, 152.2
  tāmreṇa raktakācena raktasaindhavakena ca //Context
RPSudh, 4, 17.2
  pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam //Context
RPSudh, 4, 100.3
  raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet //Context
RPSudh, 5, 3.2
  śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram //Context
RPSudh, 5, 4.1
  śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt /Context
RPSudh, 5, 25.1
  sūkṣmaṃ sūkṣmaṃ jalaplāvaṃ raktavarṇasamujjvalam /Context
RPSudh, 5, 54.1
  kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā /Context
RPSudh, 5, 84.2
  yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ //Context
RPSudh, 6, 16.1
  manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā /Context
RPSudh, 6, 16.2
  śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet //Context
RPSudh, 6, 17.1
  kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate /Context
RPSudh, 6, 17.2
  cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā //Context
RPSudh, 6, 30.2
  śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //Context
RPSudh, 6, 33.1
  lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate /Context
RPSudh, 6, 87.1
  mahāgirau śilāntastho raktavarṇacyuto rasaḥ /Context
RPSudh, 7, 3.2
  dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam //Context
RPSudh, 7, 50.2
  raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam //Context