Fundstellen

RRS, 10, 16.1
  pāṣāṇarahitā raktā raktavargānusādhitā /Kontext
RRS, 11, 55.2
  rambhā raktābhanirguṇḍī lajjāluḥ suradālikā //Kontext
RRS, 11, 113.1
  palāśabījakaṃ raktajambīrāmlena sūtakam /Kontext
RRS, 2, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Kontext
RRS, 2, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /Kontext
RRS, 2, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /Kontext
RRS, 2, 53.1
  śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ /Kontext
RRS, 2, 59.1
  śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /Kontext
RRS, 2, 60.2
  sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /Kontext
RRS, 3, 7.1
  rajasaścātibāhulyādvāsaste raktatāṃ yayau /Kontext
RRS, 3, 16.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Kontext
RRS, 3, 92.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Kontext
RRS, 3, 93.1
  cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /Kontext
RRS, 3, 97.1
  jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /Kontext
RRS, 3, 159.2
  rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ /Kontext
RRS, 3, 166.2
  kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam //Kontext
RRS, 4, 58.2
  raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate //Kontext
RRS, 5, 26.1
  dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /Kontext
RRS, 5, 84.2
  pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /Kontext
RRS, 5, 85.2
  raktavarṇaṃ tathā cāpi rasabandhe praśasyate //Kontext
RRS, 5, 120.2
  raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //Kontext
RRS, 5, 178.1
  raktaṃ tajjāyate bhasma kapotacchāyameva vā /Kontext
RRS, 5, 205.2
  nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //Kontext
RRS, 5, 242.0
  kvāthai raktāpāmārgasya vākucītailamāharet //Kontext
RRS, 7, 31.1
  baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ /Kontext