Fundstellen

RKDh, 1, 1, 225.3
  tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /Kontext
RKDh, 1, 1, 225.4
  vastrakhaṇḍaṃ tu saṃpradāyātsaptaiva /Kontext
RKDh, 1, 1, 260.1
  jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ /Kontext
RKDh, 1, 1, 262.2
  khaṇḍamekaṃ tu vastrasya madhye chidrasamanvitam //Kontext
RKDh, 1, 1, 263.2
  khaṇḍamanyamadhastadvat kācakūpyāṃ niyojayet //Kontext
RKDh, 1, 1, 264.2
  punastathā vastrakhaṇḍadvayena viniyojayet //Kontext
RKDh, 1, 2, 25.1
  śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /Kontext