References

BhPr, 1, 8, 2.2
  nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ //Context
RArṇ, 13, 4.1
  sumukho nirmukho dhatte sampūrṇottamalakṣaṇe /Context
RājNigh, 13, 11.2
  prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt //Context
RājNigh, 13, 154.2
  nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi //Context
RājNigh, 13, 155.1
  yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte /Context
RājNigh, 13, 167.2
  chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //Context
RājNigh, 13, 176.2
  sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //Context
RājNigh, 13, 180.2
  yo dadhāti śarīre syāt saurirmaṅgalado bhavet //Context
RājNigh, 13, 187.1
  gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /Context
RājNigh, 13, 192.2
  yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //Context
RājNigh, 13, 208.2
  yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam //Context
RājNigh, 13, 211.1
  snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /Context
RCint, 5, 16.1
  āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ /Context
RCint, 6, 82.1
  daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ /Context
RCint, 8, 239.2
  nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //Context
RCūM, 16, 6.2
  tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ //Context
RMañj, 3, 22.2
  rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam //Context
RMañj, 3, 33.2
  hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //Context
RRĂ…, R.kh., 1, 7.2
  dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ //Context
RRĂ…, V.kh., 1, 35.2
  dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet //Context