References

RCūM, 10, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Context
RCūM, 10, 62.1
  śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /Context
RCūM, 11, 3.1
  tathā cāmalasāraḥ syād yo bhavetpītavarṇavān /Context
RCūM, 11, 50.2
  īṣatpītā gurusnigdhā pītikā viṣanāśinī //Context
RCūM, 11, 64.1
  rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham /Context
RCūM, 11, 70.1
  pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /Context
RCūM, 11, 70.2
  śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam //Context
RCūM, 11, 71.2
  varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate //Context
RCūM, 11, 72.2
  vadanti śvetapītābhaṃ tadatīva virecanam //Context
RCūM, 11, 94.1
  gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ /Context
RCūM, 11, 98.1
  pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā /Context
RCūM, 11, 111.1
  sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /Context
RCūM, 12, 18.1
  niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /Context
RCūM, 12, 49.2
  niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //Context
RCūM, 13, 35.2
  tadardhaṃ pītakācaṃ ca tadardhaṃ tāmrabhasmakam //Context
RCūM, 14, 31.1
  dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /Context
RCūM, 14, 162.1
  gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /Context
RCūM, 14, 175.1
  yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /Context
RCūM, 15, 13.1
  īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt /Context
RCūM, 4, 16.2
  sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Context
RCūM, 4, 17.2
  sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam //Context
RCūM, 4, 26.2
  pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //Context
RCūM, 4, 104.2
  pītādirāgajananaṃ rañjanaṃ parikīrtitam //Context