Fundstellen

RCint, 3, 92.1
  raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /Kontext
RCint, 4, 5.2
  bhekavapustu haritapītādivarṇaṃ na grāhyamiti //Kontext
RCint, 7, 6.2
  sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ //Kontext
RCint, 7, 16.2
  mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ /Kontext
RCint, 7, 25.1
  śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ /Kontext
RCint, 7, 50.1
  śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ /Kontext
RCint, 7, 88.2
  guṭī bhavati pītābhā varṇotkarṣavidhāyinī //Kontext
RCint, 7, 114.1
  pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā /Kontext