Fundstellen

RRÅ, R.kh., 2, 34.1
  apāmārgasya bījāni tathairaṇḍasya cūrṇayet /Kontext
RRÅ, R.kh., 2, 46.1
  śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham /Kontext
RRÅ, R.kh., 5, 22.2
  strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //Kontext
RRÅ, R.kh., 8, 3.2
  kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //Kontext
RRÅ, R.kh., 8, 27.1
  tathaiva ca rājavṛkṣabhallātaiṣṭaṃkaṇena ca /Kontext
RRÅ, R.kh., 8, 52.2
  jambīrairāranālairvā mṛgadūrvādravaistathā //Kontext
RRÅ, R.kh., 9, 15.1
  piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ /Kontext
RRÅ, R.kh., 9, 22.2
  kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ //Kontext
RRÅ, R.kh., 9, 40.1
  brahmabījas tathāśigrukvāthe gopayasāpi vā /Kontext
RRÅ, R.kh., 9, 50.1
  kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam /Kontext
RRÅ, V.kh., 1, 4.2
  etāni rasanāmāni tathānyāni śive yathā //Kontext
RRÅ, V.kh., 1, 20.2
  iha loke sukhaṃ nāsti paraloke tathaiva ca //Kontext
RRÅ, V.kh., 1, 21.2
  tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye //Kontext
RRÅ, V.kh., 10, 1.2
  yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram //Kontext
RRÅ, V.kh., 10, 25.1
  garbhadrāvaiḥ prayoktavyaṃ tathā sarvatra sāraṇe /Kontext
RRÅ, V.kh., 10, 41.2
  pāṭalīkākatuṇḍyutthaṃ mahārāṣṭrīdravaṃ tathā //Kontext
RRÅ, V.kh., 10, 76.2
  saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ /Kontext
RRÅ, V.kh., 11, 3.1
  jāraṇaṃ cāraṇaṃ caiva garbhabāhyadrutis tathā /Kontext
RRÅ, V.kh., 12, 16.1
  punastaṃ jārayettadvattathaiva pratisārayet /Kontext
RRÅ, V.kh., 12, 40.2
  punarnavā meghanādo vidāriścitrakaṃ tathā //Kontext
RRÅ, V.kh., 12, 64.2
  kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā //Kontext
RRÅ, V.kh., 12, 84.2
  śvetena jārayet śvetaṃ yathābījaṃ tathāṅkuram //Kontext
RRÅ, V.kh., 13, 48.1
  dinaṃ vā vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā /Kontext
RRÅ, V.kh., 13, 88.1
  sarvalohāni sattvāni tathā caiva mahārasāḥ /Kontext
RRÅ, V.kh., 14, 26.2
  kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā //Kontext
RRÅ, V.kh., 15, 77.1
  tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam /Kontext
RRÅ, V.kh., 15, 79.2
  dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //Kontext
RRÅ, V.kh., 15, 115.2
  dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā //Kontext
RRÅ, V.kh., 15, 116.1
  tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā /Kontext
RRÅ, V.kh., 15, 117.2
  pūrvavatkacchape yantre biḍayogena vai tathā //Kontext
RRÅ, V.kh., 17, 7.2
  tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ //Kontext
RRÅ, V.kh., 17, 54.1
  saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā /Kontext
RRÅ, V.kh., 18, 2.2
  padmakandaṃ kṣīrakandaṃ samaṃ nāgabalā tathā //Kontext
RRÅ, V.kh., 18, 3.2
  drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam //Kontext
RRÅ, V.kh., 18, 57.2
  tathā ca jīvayogena khyāte'yaṃ liptamūṣikā //Kontext
RRÅ, V.kh., 18, 92.1
  pratyekaṃ jārayettulyaṃ svarṇatīkṣṇadrutistathā /Kontext
RRÅ, V.kh., 18, 97.2
  samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam //Kontext
RRÅ, V.kh., 18, 108.2
  grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam //Kontext
RRÅ, V.kh., 18, 116.1
  tathaiva jārayed bhūyaḥ kartavyā pratisāraṇā /Kontext
RRÅ, V.kh., 18, 159.1
  abhrakaṃ bhrāmakaṃ brāhmī mṛtalohāṣṭakaṃ tathā /Kontext
RRÅ, V.kh., 19, 18.2
  tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam //Kontext
RRÅ, V.kh., 19, 62.1
  babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā /Kontext
RRÅ, V.kh., 19, 97.2
  navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā //Kontext
RRÅ, V.kh., 19, 118.1
  taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet /Kontext
RRÅ, V.kh., 19, 125.2
  prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā //Kontext
RRÅ, V.kh., 19, 139.3
  tathaivātra prakartavyaṃ siddhirbhavati nānyathā //Kontext
RRÅ, V.kh., 20, 132.2
  naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca //Kontext
RRÅ, V.kh., 3, 15.2
  kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam //Kontext
RRÅ, V.kh., 3, 18.1
  raktaśṛṅgī kālakūṭaṃ hāridraṃ saktūkaṃ tathā /Kontext
RRÅ, V.kh., 3, 30.2
  tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā //Kontext
RRÅ, V.kh., 3, 84.1
  dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā /Kontext
RRÅ, V.kh., 3, 96.1
  vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā /Kontext
RRÅ, V.kh., 3, 104.2
  kulatthānāṃ kaṣāye ca jambīrāṇāṃ drave tathā //Kontext
RRÅ, V.kh., 4, 33.1
  nikṣipetsūraṇe kande kṣīrakandodare tathā /Kontext
RRÅ, V.kh., 4, 78.1
  pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /Kontext
RRÅ, V.kh., 4, 143.1
  pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /Kontext
RRÅ, V.kh., 5, 31.2
  ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam //Kontext
RRÅ, V.kh., 5, 36.2
  iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā //Kontext
RRÅ, V.kh., 6, 110.2
  arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet //Kontext
RRÅ, V.kh., 6, 116.2
  tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā //Kontext
RRÅ, V.kh., 7, 1.2
  khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate //Kontext
RRÅ, V.kh., 7, 6.2
  piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate //Kontext
RRÅ, V.kh., 7, 8.1
  vaikrāntaṃ kuṇḍagolaṃ ca divyauṣadhidravaṃ tathā /Kontext
RRÅ, V.kh., 7, 11.2
  pālāśaṃ kokilākṣasya bījāni saindhavaṃ tathā //Kontext
RRÅ, V.kh., 7, 75.2
  karṣaikaṃ nāgapatrāṇi vṛścikālyāstathā dravaiḥ //Kontext
RRÅ, V.kh., 7, 95.2
  drutasūtaṃ krameṇaiva mardanaṃ ca puṭaṃ tathā //Kontext
RRÅ, V.kh., 7, 107.2
  tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā //Kontext
RRÅ, V.kh., 8, 23.2
  bālā nāma samākhyātā kaṭyā dhūlīsamā tathā //Kontext
RRÅ, V.kh., 8, 42.2
  tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet //Kontext
RRÅ, V.kh., 8, 62.1
  yathā vaṅgābhrakenaiva tathā nāgābhrakaiḥ punaḥ /Kontext
RRÅ, V.kh., 8, 66.1
  śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam /Kontext
RRÅ, V.kh., 8, 106.1
  tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam /Kontext
RRÅ, V.kh., 8, 113.2
  tathā mūṣakapāṣāṇaṃ pañcānāṃ ca caturguṇam //Kontext
RRÅ, V.kh., 8, 125.2
  meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //Kontext
RRÅ, V.kh., 9, 3.1
  gaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā /Kontext
RRÅ, V.kh., 9, 54.1
  tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam /Kontext