Fundstellen

RRS, 10, 43.1
  dvādaśāṅgulanimnā yā prādeśapramitā tathā /Kontext
RRS, 10, 50.2
  cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam //Kontext
RRS, 10, 65.1
  piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā /Kontext
RRS, 10, 67.2
  sauvarcalaṃ romakaṃ ca cūlikālavaṇaṃ tathā //Kontext
RRS, 10, 72.1
  atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /Kontext
RRS, 10, 73.1
  aṅkolonmattabhallātapalāśebhyas tathaiva ca /Kontext
RRS, 10, 74.3
  ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā //Kontext
RRS, 10, 78.2
  karavandaṃ tathā cānyadamlavargaḥ prakīrtitaḥ //Kontext
RRS, 10, 84.1
  lāṅgalī viṣamuṣṭiśca karavīraṃ jayā tathā /Kontext
RRS, 10, 86.1
  dugdhikā caiva tathaivottamakaṇṭikā /Kontext
RRS, 10, 88.2
  akṣī ca bandhujīvaśca tathā karpūragandhinī /Kontext
RRS, 10, 89.1
  kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /Kontext
RRS, 10, 90.1
  tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā /Kontext
RRS, 11, 16.1
  bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt /Kontext
RRS, 11, 16.2
  saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma //Kontext
RRS, 11, 24.1
  parpaṭī pāṭanī bhedī drāvī malakarī tathā /Kontext
RRS, 11, 24.2
  andhakārī tathā dhvāṅkṣī vijñeyāḥ sapta kañcukāḥ //Kontext
RRS, 11, 30.1
  gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam /Kontext
RRS, 11, 32.1
  jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca /Kontext
RRS, 11, 32.1
  jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca /Kontext
RRS, 11, 44.2
  ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena //Kontext
RRS, 11, 61.1
  haṭhāroṭau tathābhāsaḥ kriyāhīnaśca piṣṭikā /Kontext
RRS, 11, 63.1
  taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ /Kontext
RRS, 11, 63.1
  taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ /Kontext
RRS, 11, 93.1
  sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /Kontext
RRS, 11, 118.1
  apāmārgasya bījāni tathairaṇḍasya cūrṇayet /Kontext
RRS, 11, 128.1
  kaṇṭārīphalakāñjikaṃ ca kamaṭhas tailaṃ tathā rājikām /Kontext
RRS, 11, 130.1
  kaṅguḥ kandukakolakukkuṭakalakroḍāḥ kulatthāstathā /Kontext
RRS, 2, 2.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /Kontext
RRS, 2, 10.2
  tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam //Kontext
RRS, 2, 59.1
  śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /Kontext
RRS, 2, 60.2
  sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /Kontext
RRS, 2, 114.2
  pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Kontext
RRS, 2, 121.2
  hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //Kontext
RRS, 2, 132.1
  rāmavat mudrite 'pi tathākṣaram /Kontext
RRS, 2, 141.2
  piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā //Kontext
RRS, 3, 4.2
  siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ //Kontext
RRS, 3, 5.2
  gītairnṛtyairvicitraiśca vādyairnānāvidhaistathā //Kontext
RRS, 3, 15.1
  tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /Kontext
RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Kontext
RRS, 3, 26.2
  jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ //Kontext
RRS, 3, 35.1
  kṣārāmlatailasauvīravidāhi dvidalaṃ tathā /Kontext
RRS, 3, 40.1
  bhajedrātrau tathā vahniṃ samutthāya tathā prage /Kontext
RRS, 3, 40.1
  bhajedrātrau tathā vahniṃ samutthāya tathā prage /Kontext
RRS, 3, 72.1
  niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru /Kontext
RRS, 3, 143.2
  vardhano rasavīryasya dīpano jāraṇastathā //Kontext
RRS, 3, 147.0
  hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ //Kontext
RRS, 4, 3.1
  candrakāntastathā caiva rājāvartaśca saptamaḥ /Kontext
RRS, 4, 4.2
  vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ /Kontext
RRS, 4, 5.1
  padmarāgendranīlākhyau tathā marakatottamaḥ /Kontext
RRS, 4, 60.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Kontext
RRS, 4, 60.2
  vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā //Kontext
RRS, 4, 63.1
  rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā /Kontext
RRS, 4, 63.2
  māṃsadravo 'mlavetaśca cūlikālavaṇaṃ tathā //Kontext
RRS, 4, 64.1
  sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā /Kontext
RRS, 4, 65.1
  dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /Kontext
RRS, 4, 73.1
  lohāṣṭake tathā vajravāpanāt svedanād drutiḥ /Kontext
RRS, 5, 83.1
  bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā /Kontext
RRS, 5, 84.2
  pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /Kontext
RRS, 5, 85.2
  raktavarṇaṃ tathā cāpi rasabandhe praśasyate //Kontext
RRS, 5, 86.1
  bhrāmakaṃ tu kaniṣṭhaṃ syāccumbakaṃ madhyamaṃ tathā /Kontext
RRS, 5, 88.0
  cumbayeccumbakaṃ kāntaṃ karṣayetkarṣakaṃ tathā //Kontext
RRS, 5, 95.1
  pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /Kontext
RRS, 5, 183.2
  mārayetpuṭayogena nirutthaṃ jāyate tathā //Kontext
RRS, 5, 196.2
  pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //Kontext
RRS, 5, 208.2
  bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //Kontext
RRS, 7, 4.2
  śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā /Kontext
RRS, 7, 7.1
  svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā /Kontext
RRS, 7, 14.2
  trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /Kontext
RRS, 7, 17.1
  piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā /Kontext
RRS, 7, 20.1
  caṣakaṃ ca kaṭorī ca vāṭikā khārikā tathā /Kontext
RRS, 7, 21.2
  kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate /Kontext
RRS, 8, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Kontext
RRS, 8, 24.1
  bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /Kontext
RRS, 8, 72.1
  grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /Kontext
RRS, 8, 83.1
  nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā /Kontext
RRS, 8, 84.1
  auṣadhādhmānayogena lohadhātvādikaṃ tathā /Kontext
RRS, 8, 86.1
  kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā /Kontext
RRS, 8, 91.1
  lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā /Kontext
RRS, 8, 99.2
  guṇaprabhāvajanakau śīghravyāptikarau tathā //Kontext
RRS, 9, 32.1
  pañcakṣāraistathā mūtrair lavaṇaṃ ca viḍaṃ tataḥ /Kontext