Fundstellen

RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Kontext
RCint, 3, 22.3
  tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake //Kontext
RCint, 3, 53.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /Kontext
RCint, 3, 54.2
  yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //Kontext
RCint, 3, 72.1
  gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā /Kontext
RCint, 3, 74.1
  pañcakṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /Kontext
RCint, 3, 74.1
  pañcakṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /Kontext
RCint, 3, 116.1
  tārakarmaṇyasya na tathā prayogo dṛśyate /Kontext
RCint, 3, 142.1
  sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe /Kontext
RCint, 3, 170.1
  candrasyaikonapañcāśattathā śuddhasya bhāsvataḥ /Kontext
RCint, 4, 24.2
  tadvatpunarnavānīraiḥ kāsamardarasaistathā //Kontext
RCint, 4, 28.1
  dadhnā ghṛtena madhunā svacchayā sitayā tathā /Kontext
RCint, 4, 39.2
  drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni //Kontext
RCint, 4, 43.1
  guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā /Kontext
RCint, 4, 43.1
  guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā /Kontext
RCint, 6, 12.1
  rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak /Kontext
RCint, 6, 64.1
  madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā /Kontext
RCint, 6, 64.1
  madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā /Kontext
RCint, 6, 75.1
  śilājatuprayogaiśca tāpyasūtakayostathā /Kontext
RCint, 7, 30.2
  tṛtīye ca caturthe ca pañcame divase tathā //Kontext
RCint, 7, 32.1
  kramahānyā tathā deyaṃ dvitīye saptake viṣam /Kontext
RCint, 7, 33.1
  vṛddhahānyā ca dātavyaṃ caturthe saptake tathā /Kontext
RCint, 7, 47.2
  hālāhalo brahmaputro hāridraḥ saktukastathā /Kontext
RCint, 7, 56.1
  strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca /Kontext
RCint, 7, 64.1
  kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā /Kontext
RCint, 7, 67.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Kontext
RCint, 7, 67.2
  vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā //Kontext
RCint, 7, 69.3
  tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ //Kontext
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Kontext
RCint, 7, 73.1
  mauktikāni pravālāni tathā ratnānyaśeṣataḥ /Kontext
RCint, 7, 74.0
  vajravat sarvaratnāni śodhayenmārayet tathā //Kontext
RCint, 7, 99.1
  ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ /Kontext
RCint, 7, 112.1
  lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /Kontext
RCint, 7, 119.1
  sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /Kontext
RCint, 8, 22.1
  saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva /Kontext
RCint, 8, 27.2
  tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //Kontext
RCint, 8, 32.2
  dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //Kontext
RCint, 8, 52.1
  sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam /Kontext
RCint, 8, 68.1
  lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam /Kontext
RCint, 8, 71.1
  hastikarṇapalāśasya kuliśasya tathaiva ca /Kontext
RCint, 8, 77.2
  hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram //Kontext
RCint, 8, 80.2
  āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā //Kontext
RCint, 8, 84.2
  pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā //Kontext
RCint, 8, 92.1
  kañcaṭaṃ kāravellaṃ ca kaśeruṃ karkaṭīṃ tathā /Kontext
RCint, 8, 118.1
  yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /Kontext
RCint, 8, 129.2
  galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ //Kontext
RCint, 8, 131.2
  yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat //Kontext
RCint, 8, 142.1
  prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat /Kontext
RCint, 8, 179.1
  uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi /Kontext
RCint, 8, 185.1
  yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /Kontext
RCint, 8, 197.1
  rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /Kontext
RCint, 8, 198.1
  pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ /Kontext
RCint, 8, 204.2
  karpūrasya tadarddhaṃ tu jātīkoṣaphale tathā //Kontext
RCint, 8, 206.1
  nārāyaṇī tathā nāgabalā cātibalā tathā /Kontext
RCint, 8, 206.1
  nārāyaṇī tathā nāgabalā cātibalā tathā /Kontext
RCint, 8, 209.1
  kuṣṭhamaṣṭādaśavidhaṃ pramehān viṃśatiṃ tathā /Kontext
RCint, 8, 232.2
  nirdiṣṭas trividhas tasya paro madhyo'varastathā //Kontext
RCint, 8, 273.1
  kṣayamekādaśavidhaṃ kāsaṃ pañcavidhaṃ tathā /Kontext
RCint, 8, 274.2
  vraṇān sarvānāmavātaṃ visarpaṃ vidradhiṃ tathā //Kontext