Fundstellen

KaiNigh, 2, 38.2
  mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca //Kontext
KaiNigh, 2, 49.1
  gavedhukaṃ tu kṛmihṛt raktapāṣāṇakastathā /Kontext
KaiNigh, 2, 53.2
  mayūragrīvakaṃ cānyat kharparaṃ karparī tathā //Kontext
KaiNigh, 2, 58.1
  kāśīśaṃ dhātukāśīśaṃ śodhanaṃ khecaraṃ tathā /Kontext
KaiNigh, 2, 103.1
  kṛṣṇaṃ ca kṛṣṇalavaṇaṃ mecakaṃ tilakaṃ tathā /Kontext
KaiNigh, 2, 111.2
  aparaṃ romalavaṇaṃ romakaṃ vastakaṃ tathā //Kontext
KaiNigh, 2, 113.2
  ūṣakakṣāram aurvaṃ syād auṣaṃ sarvaguṇaṃ tathā //Kontext
KaiNigh, 2, 131.2
  hiṇḍīro 'bdhikaphaḥ phenastathā vārikapho'bdhijaḥ //Kontext
KaiNigh, 2, 141.2
  māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā //Kontext