References

RKDh, 1, 1, 6.1
  mūṣā nāḍyas tathauṣadhyo vasanaṃ kāñjikaṃ viḍam /Context
RKDh, 1, 1, 7.7
  utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /Context
RKDh, 1, 1, 8.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ /Context
RKDh, 1, 1, 62.1
  tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam /Context
RKDh, 1, 1, 63.3
  tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /Context
RKDh, 1, 1, 69.2
  tathā pidadhyāttatpātradhānaṃ majjeddravāntare //Context
RKDh, 1, 1, 70.1
  tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret /Context
RKDh, 1, 1, 78.1
  pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /Context
RKDh, 1, 1, 78.1
  pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /Context
RKDh, 1, 1, 110.2
  adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //Context
RKDh, 1, 1, 189.1
  patralepe tathā bhāge dvandvamelāpake tathā /Context
RKDh, 1, 1, 189.1
  patralepe tathā bhāge dvandvamelāpake tathā /Context
RKDh, 1, 1, 221.2
  khaṭikā lavaṇaṃ māṣacūrṇaṃ guḍapurau tathā //Context
RKDh, 1, 1, 223.2
  uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam //Context
RKDh, 1, 1, 226.2
  yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tathā //Context
RKDh, 1, 1, 227.1
  yathā na śuṣkatāmeti tathā yatnaṃ samācaret /Context
RKDh, 1, 1, 237.2
  sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā //Context
RKDh, 1, 1, 238.1
  āsurī ṭaṃkaṇaṃ caiva navasārastathaiva ca /Context
RKDh, 1, 1, 246.2
  tathāmlavetasaṃ tāpyaṃ hiṃgulaṃ samabhāgikam //Context
RKDh, 1, 1, 264.2
  punastathā vastrakhaṇḍadvayena viniyojayet //Context
RKDh, 1, 2, 3.1
  prākārāgre yathā gulphāstathā gulphāṃśca kārayet /Context
RKDh, 1, 2, 6.1
  mahāsvedādiṣu tathā culhī tu trimukhī smṛtā /Context
RKDh, 1, 2, 7.1
  śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ /Context
RKDh, 1, 2, 23.5
  piṣṭakaṃ chagaṇaṃ śāṇamupalaṃ cotpalaṃ tathā /Context
RKDh, 1, 2, 26.3
  bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /Context
RKDh, 1, 2, 27.1
  lohāderapunarbhāvo guṇādhikyaṃ tathogratā /Context
RKDh, 1, 2, 41.1
  no previewContext
RKDh, 1, 2, 43.6
  yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /Context
RKDh, 1, 2, 56.2
  tathā ca /Context
RKDh, 1, 2, 59.1
  yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /Context
RKDh, 1, 2, 70.2
  dvābhyāṃ caturbhir aṣṭābhiḥ pañcabhirdaśabhistathā //Context
RKDh, 1, 2, 72.2
  śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam //Context