References

RArṇ, 10, 29.1
  āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ /Context
RArṇ, 10, 50.0
  kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ //Context
RArṇ, 11, 198.1
  mūrchito mṛtasūtaśca jalūkābandha eva ca /Context
RArṇ, 11, 199.2
  lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //Context
RArṇ, 11, 208.2
  haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ //Context
RArṇ, 11, 219.1
  āroṭo balamādhatte mūrchito vyādhināśanaḥ /Context
RArṇ, 11, 220.1
  viśeṣād vyādhiśamano gandhakena tu mūrchitaḥ /Context
RArṇ, 12, 80.2
  divyauṣadhyā yadā devi rasendro mūrchito bhavet /Context
RCūM, 15, 39.2
  mūrchitastridinaṃ sūto madaṃ muñcati durdharam //Context
RRÅ, R.kh., 1, 12.1
  doṣahīno raso brahmā mūrchitastu janārdanaḥ /Context
RRÅ, R.kh., 4, 27.1
  ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam /Context
RRÅ, V.kh., 11, 18.2
  ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ //Context
ŚdhSaṃh, 2, 12, 125.1
  tāvanmātro raso deyo mūrchite saṃnipātini /Context
ŚdhSaṃh, 2, 12, 126.1
  raktabheṣajasaṃparkānmūrchito'pi hi jīvati /Context