Fundstellen

RRÅ, R.kh., 1, 13.1
  vedhako dehalohābhyāṃ sūto devi sadāśivaḥ /Kontext
RRÅ, V.kh., 12, 24.2
  aṣṭānavatibhāgaṃ syādityevaṃ vedhako mataḥ //Kontext
RRÅ, V.kh., 14, 42.2
  bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake //Kontext
RRÅ, V.kh., 16, 72.2
  tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ //Kontext
RRÅ, V.kh., 18, 74.1
  śatavedhī bhavetsūto dvidhā sahasravedhakaḥ /Kontext
RRÅ, V.kh., 18, 109.1
  dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ /Kontext
RRÅ, V.kh., 18, 111.1
  navame kharvavedhī syāddaśame padmavedhakaḥ /Kontext
RRÅ, V.kh., 18, 112.1
  caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ /Kontext
RRÅ, V.kh., 18, 117.1
  dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ /Kontext
RRÅ, V.kh., 18, 117.2
  ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake //Kontext
RRÅ, V.kh., 18, 118.1
  daśakoṭyādyarbudānte ca jārite vedhake rase /Kontext
RRÅ, V.kh., 18, 128.1
  pāṣāṇavedhako yo'sau parvatāni tu tena vai /Kontext
RRÅ, V.kh., 18, 129.1
  medinīvedhako yo'sau rājikārdhārdhamātrakaḥ /Kontext
RRÅ, V.kh., 18, 139.2
  rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam /Kontext
RRÅ, V.kh., 18, 147.2
  rasabījamidaṃ khyātaṃ pūrvavat śatavedhakam /Kontext
RRÅ, V.kh., 3, 5.1
  sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /Kontext