Fundstellen

ÅK, 2, 1, 200.1
  naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet /Kontext
RArṇ, 1, 37.1
  darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi /Kontext
RArṇ, 12, 90.0
  gajārisparśanāddevi kṣmāpālena ca badhyate //Kontext
RArṇ, 15, 16.1
  sparśanāt sarvalohāni rajataṃ ca kariṣyati /Kontext
RArṇ, 8, 15.3
  sparśanaṃ caivamālokya śatakoṭistu vidhyate //Kontext
RPSudh, 1, 149.1
  baddhe rasavare sākṣātsparśanājjāyate ravaḥ /Kontext
RRÅ, R.kh., 1, 14.1
  sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ /Kontext
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Kontext
RRÅ, V.kh., 1, 32.2
  sparśanātprāpyate muktiriti satyaṃ śivoditam /Kontext
RRÅ, V.kh., 18, 132.1
  jāyante nātra saṃdehastatsvedasparśanādapi /Kontext