Fundstellen

RArṇ, 11, 137.2
  rasendro dṛśyate devi nīlapītāruṇacchaviḥ //Kontext
RArṇ, 11, 205.1
  kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā /Kontext
RArṇ, 12, 317.2
  nīlakuñcitakeśaśca jīveccandrārkatārakam //Kontext
RArṇ, 14, 168.2
  kañcukī nīlasindūrī vāsā nāgabalā tathā //Kontext
RArṇ, 15, 34.0
  nīlavarṇastu vaikrānto mriyate rasasaṃyutaḥ //Kontext
RArṇ, 16, 53.1
  guḍena nīlakācena tutthāmlalavaṇena ca /Kontext
RArṇ, 4, 49.2
  śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari //Kontext
RArṇ, 5, 9.1
  raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ /Kontext
RArṇ, 6, 127.1
  śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /Kontext
RArṇ, 7, 53.1
  valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /Kontext
RArṇ, 7, 108.1
  nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham /Kontext