Fundstellen

ÅK, 1, 26, 152.2
  mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā //Kontext
ÅK, 1, 26, 152.2
  mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā //Kontext
ÅK, 2, 1, 210.2
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //Kontext
BhPr, 1, 8, 84.1
  rājataṃ pāṇḍuraṃ śītaṃ kaṭukaṃ svādupāki ca /Kontext
BhPr, 1, 8, 137.1
  srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram /Kontext
BhPr, 1, 8, 200.1
  brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ /Kontext
RArṇ, 17, 100.0
  pādam etat surāsekair jāyate nakhapāṇḍuram //Kontext
RArṇ, 17, 119.1
  plutaṃ citrarasenaiva lepayeddhema pāṇḍuram /Kontext
RArṇ, 17, 122.1
  śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram /Kontext
RArṇ, 4, 51.2
  vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //Kontext
RCūM, 10, 98.2
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //Kontext
RCūM, 10, 108.2
  pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu //Kontext
RCūM, 11, 38.1
  yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /Kontext
RCūM, 11, 96.1
  iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /Kontext
RCūM, 12, 12.1
  pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam /Kontext
RCūM, 14, 43.1
  pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /Kontext
RCūM, 14, 56.2
  puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate //Kontext
RCūM, 14, 163.1
  pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā /Kontext
RCūM, 5, 100.1
  mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /Kontext
RCūM, 5, 100.1
  mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /Kontext
RKDh, 1, 2, 16.2
  vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //Kontext
RMañj, 4, 5.2
  vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram //Kontext
RMañj, 4, 9.2
  brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ //Kontext
RPSudh, 4, 107.1
  durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā /Kontext
RPSudh, 5, 81.1
  pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat /Kontext
RPSudh, 5, 107.1
  tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam /Kontext
RPSudh, 5, 107.2
  pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram //Kontext
RRÅ, V.kh., 7, 81.1
  tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ /Kontext
RRS, 10, 6.1
  mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /Kontext
RRS, 10, 6.1
  mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /Kontext
RRS, 2, 105.1
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /Kontext
RRS, 2, 117.1
  pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu /Kontext
RRS, 3, 82.1
  yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /Kontext
RRS, 3, 135.1
  iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /Kontext
RRS, 4, 19.1
  pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam /Kontext
RRS, 5, 45.1
  pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /Kontext
RSK, 1, 30.1
  raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam /Kontext
RSK, 1, 34.2
  lavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam //Kontext