Fundstellen

RRÅ, R.kh., 1, 20.2
  kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit //Kontext
RRÅ, R.kh., 8, 98.2
  ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet //Kontext
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Kontext
RRÅ, V.kh., 1, 2.2
  saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //Kontext
RRÅ, V.kh., 12, 85.2
  saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //Kontext
RRÅ, V.kh., 14, 42.2
  bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake //Kontext
RRÅ, V.kh., 18, 122.2
  ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //Kontext
RRÅ, V.kh., 18, 175.1
  kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /Kontext
RRÅ, V.kh., 20, 119.1
  grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ /Kontext
RRÅ, V.kh., 20, 123.2
  bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam //Kontext
RRÅ, V.kh., 20, 124.1
  drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ /Kontext
RRÅ, V.kh., 20, 131.1
  ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet /Kontext