Fundstellen

ÅK, 1, 26, 230.1
  yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ /Kontext
BhPr, 2, 3, 29.1
  yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ /Kontext
RAdhy, 1, 25.2
  saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt //Kontext
RAdhy, 1, 28.2
  daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //Kontext
RAdhy, 1, 29.2
  māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ //Kontext
RAdhy, 1, 141.2
  śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā //Kontext
RAdhy, 1, 215.1
  saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ /Kontext
RAdhy, 1, 233.1
  śilayā mṛtanāgasya tithisaṃkhyāpalāni ca /Kontext
RAdhy, 1, 367.2
  utkṛṣṭahemagadyāṇaiḥ sūryasaṃkhyaiḥ samanvitāḥ //Kontext
RAdhy, 1, 460.1
  saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu /Kontext
RAdhy, 1, 460.2
  evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam //Kontext
RAdhy, 1, 461.1
  etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit /Kontext
RArṇ, 11, 112.2
  karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam //Kontext
RArṇ, 11, 157.1
  kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu /Kontext
RArṇ, 11, 162.2
  rohaṇaṃ kāntalohaṃ ca jārayettattvasaṃkhyayā //Kontext
RArṇ, 12, 187.2
  tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā //Kontext
RArṇ, 12, 222.2
  yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā //Kontext
RArṇ, 16, 26.2
  jārayecca mahānīlaṃ tattvasaṃkhyākrameṇa tu //Kontext
RArṇ, 8, 1.3
  rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho //Kontext
RArṇ, 8, 14.1
  rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu /Kontext
RArṇ, 8, 15.2
  śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet /Kontext
RājNigh, 13, 7.2
  rājāvartaḥ perojaṃ syād ubhau bāṇāś ca saṃkhyayā //Kontext
RājNigh, 13, 57.2
  rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam //Kontext
RājNigh, 13, 139.2
  bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam //Kontext
RCint, 7, 58.3
  munisaṃkhyair gajapuṭairmriyate hyavicāritam //Kontext
RCint, 8, 39.2
  rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye //Kontext
RCint, 8, 118.2
  ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā //Kontext
RCūM, 15, 10.2
  tattanmalena saṃjātā dhātavaścāṣṭasaṃkhyayā //Kontext
RCūM, 16, 31.1
  rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ /Kontext
RCūM, 16, 67.2
  so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ //Kontext
RCūM, 16, 68.1
  saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /Kontext
RCūM, 5, 155.1
  yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ /Kontext
RHT, 5, 16.1
  vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni /Kontext
RKDh, 1, 2, 59.2
  ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā //Kontext
RMañj, 6, 79.1
  śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /Kontext
RPSudh, 2, 10.1
  tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā /Kontext
RPSudh, 2, 84.1
  dināni saptasaṃkhyāni mukham utpadyate dhruvam /Kontext
RPSudh, 4, 65.2
  koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā //Kontext
RPSudh, 7, 14.2
  ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //Kontext
RRÅ, R.kh., 1, 20.2
  kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit //Kontext
RRÅ, R.kh., 8, 98.2
  ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet //Kontext
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Kontext
RRÅ, V.kh., 1, 2.2
  saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //Kontext
RRÅ, V.kh., 12, 85.2
  saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //Kontext
RRÅ, V.kh., 14, 42.2
  bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake //Kontext
RRÅ, V.kh., 18, 122.2
  ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //Kontext
RRÅ, V.kh., 18, 175.1
  kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /Kontext
RRÅ, V.kh., 20, 119.1
  grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ /Kontext
RRÅ, V.kh., 20, 123.2
  bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam //Kontext
RRÅ, V.kh., 20, 124.1
  drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ /Kontext
RRÅ, V.kh., 20, 131.1
  ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet /Kontext
RRS, 10, 57.1
  yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ /Kontext
RRS, 11, 102.1
  bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /Kontext
RRS, 5, 158.1
  śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ /Kontext
ŚdhSaṃh, 2, 12, 122.2
  vahniṃ śanaiḥ śanaiḥ kuryātpraharadvayasaṃkhyayā //Kontext