References

ÅK, 1, 26, 230.1
  yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ /Context
BhPr, 2, 3, 29.1
  yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ /Context
RAdhy, 1, 25.2
  saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt //Context
RAdhy, 1, 28.2
  daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //Context
RAdhy, 1, 29.2
  māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ //Context
RAdhy, 1, 141.2
  śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā //Context
RAdhy, 1, 215.1
  saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ /Context
RAdhy, 1, 233.1
  śilayā mṛtanāgasya tithisaṃkhyāpalāni ca /Context
RAdhy, 1, 367.2
  utkṛṣṭahemagadyāṇaiḥ sūryasaṃkhyaiḥ samanvitāḥ //Context
RAdhy, 1, 460.1
  saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu /Context
RAdhy, 1, 460.2
  evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam //Context
RAdhy, 1, 461.1
  etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit /Context
RArṇ, 11, 112.2
  karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam //Context
RArṇ, 11, 157.1
  kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu /Context
RArṇ, 11, 162.2
  rohaṇaṃ kāntalohaṃ ca jārayettattvasaṃkhyayā //Context
RArṇ, 12, 187.2
  tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā //Context
RArṇ, 12, 222.2
  yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā //Context
RArṇ, 16, 26.2
  jārayecca mahānīlaṃ tattvasaṃkhyākrameṇa tu //Context
RArṇ, 8, 1.3
  rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho //Context
RArṇ, 8, 14.1
  rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu /Context
RArṇ, 8, 15.2
  śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet /Context
RājNigh, 13, 7.2
  rājāvartaḥ perojaṃ syād ubhau bāṇāś ca saṃkhyayā //Context
RājNigh, 13, 57.2
  rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam //Context
RājNigh, 13, 139.2
  bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam //Context
RCint, 7, 58.3
  munisaṃkhyair gajapuṭairmriyate hyavicāritam //Context
RCint, 8, 39.2
  rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye //Context
RCint, 8, 118.2
  ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā //Context
RCūM, 15, 10.2
  tattanmalena saṃjātā dhātavaścāṣṭasaṃkhyayā //Context
RCūM, 16, 31.1
  rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ /Context
RCūM, 16, 67.2
  so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ //Context
RCūM, 16, 68.1
  saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /Context
RCūM, 5, 155.1
  yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ /Context
RHT, 5, 16.1
  vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni /Context
RKDh, 1, 2, 59.2
  ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā //Context
RMañj, 6, 79.1
  śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /Context
RPSudh, 2, 10.1
  tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā /Context
RPSudh, 2, 84.1
  dināni saptasaṃkhyāni mukham utpadyate dhruvam /Context
RPSudh, 4, 65.2
  koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā //Context
RPSudh, 7, 14.2
  ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //Context
RRÅ, R.kh., 1, 20.2
  kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit //Context
RRÅ, R.kh., 8, 98.2
  ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet //Context
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Context
RRÅ, V.kh., 1, 2.2
  saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //Context
RRÅ, V.kh., 12, 85.2
  saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //Context
RRÅ, V.kh., 14, 42.2
  bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake //Context
RRÅ, V.kh., 18, 122.2
  ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //Context
RRÅ, V.kh., 18, 175.1
  kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /Context
RRÅ, V.kh., 20, 119.1
  grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ /Context
RRÅ, V.kh., 20, 123.2
  bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam //Context
RRÅ, V.kh., 20, 124.1
  drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ /Context
RRÅ, V.kh., 20, 131.1
  ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet /Context
RRS, 10, 57.1
  yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ /Context
RRS, 11, 102.1
  bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /Context
RRS, 5, 158.1
  śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ /Context
ŚdhSaṃh, 2, 12, 122.2
  vahniṃ śanaiḥ śanaiḥ kuryātpraharadvayasaṃkhyayā //Context