Fundstellen

RRS, 10, 21.2
  sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī //Kontext
RRS, 10, 33.2
  caturasrā ca kuḍyena veṣṭitā mṛnmayena ca //Kontext
RRS, 10, 40.1
  caturaṅgulavistāranimnatvena samanvitam /Kontext
RRS, 10, 43.2
  caturaṅgulataścordhvaṃ valayena samanvitā //Kontext
RRS, 10, 46.2
  dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /Kontext
RRS, 10, 53.1
  rājahastapramāṇena caturasraṃ ca nimnakam /Kontext
RRS, 11, 12.1
  taiś caturbhir droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā /Kontext
RRS, 11, 118.3
  ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet //Kontext
RRS, 4, 36.1
  vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam /Kontext
RRS, 5, 38.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Kontext
RRS, 5, 84.1
  ekadvitricatuṣpañcasarvatomukham eva tat /Kontext
RRS, 5, 91.2
  catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham //Kontext
RRS, 5, 108.2
  puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu //Kontext
RRS, 5, 168.1
  caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam /Kontext
RRS, 5, 180.1
  aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ /Kontext
RRS, 5, 225.1
  bhujaṅgamānupādāya catuṣprasthasamanvitān /Kontext
RRS, 7, 12.2
  caturaṅgulavistārayuktayā nirmitā śubhā //Kontext
RRS, 9, 6.2
  caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //Kontext
RRS, 9, 27.2
  caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām //Kontext
RRS, 9, 51.1
  catuṣprasthajalādhāraś caturaṅgulikānanaḥ /Kontext
RRS, 9, 83.2
  caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //Kontext