References

RCūM, 10, 122.1
  evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret /Context
RCūM, 12, 30.1
  vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam /Context
RCūM, 14, 101.1
  puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu /Context
RCūM, 14, 143.2
  caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam //Context
RCūM, 14, 191.2
  bhujaṅgamān upādāya catuḥprasthasamanvitān //Context
RCūM, 16, 32.1
  kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ /Context
RCūM, 16, 47.2
  vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ //Context
RCūM, 16, 56.1
  palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat /Context
RCūM, 16, 92.1
  sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ /Context
RCūM, 3, 18.2
  caturaṅgulavistārayuktyā nirmitā śubhā //Context
RCūM, 4, 22.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Context
RCūM, 5, 9.2
  caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //Context
RCūM, 5, 18.1
  caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /Context
RCūM, 5, 18.2
  caturaṅgulavistāranimnayā dṛḍhabaddhayā //Context
RCūM, 5, 46.2
  catuḥprasthajalādhāraṃ caturaṅgulakānanam //Context
RCūM, 5, 46.2
  catuḥprasthajalādhāraṃ caturaṅgulakānanam //Context
RCūM, 5, 116.2
  sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī //Context
RCūM, 5, 135.1
  caturaṅgulavistāranimnatvena samanvitam /Context
RCūM, 5, 139.1
  caturaṅgulataścordhvaṃ valayena samanvitā /Context
RCūM, 5, 143.1
  dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /Context