Fundstellen

ÅK, 1, 26, 6.1
  caturaṅgulanimnaṃ ca madhye 'timasṛṇīkṛtam /Kontext
ÅK, 1, 26, 18.1
  caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /Kontext
ÅK, 1, 26, 46.2
  catuḥprasthajalādhāraṃ caturaṅgulakānanam //Kontext
ÅK, 1, 26, 46.2
  catuḥprasthajalādhāraṃ caturaṅgulakānanam //Kontext
ÅK, 1, 26, 101.2
  cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet //Kontext
ÅK, 1, 26, 103.1
  tryaṅgulāṃ pariṇāhena dairghyeṇa caturaṅgulām /Kontext
ÅK, 1, 26, 145.1
  tadūrdhve mṛṇmayaṃ pātraṃ sudṛḍhaṃ caturaṅgulam /Kontext
ÅK, 1, 26, 167.2
  sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī //Kontext
ÅK, 1, 26, 185.2
  tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā //Kontext
ÅK, 1, 26, 209.2
  caturaṅgulavistāranimnatvena samanvitam //Kontext
ÅK, 1, 26, 213.2
  caturaṅgulataścordhvaṃ valayena samanvitā //Kontext
ÅK, 1, 26, 217.2
  dvādaśāṅgulakotsedhā sā caturaṅgulā //Kontext
ÅK, 2, 1, 58.2
  evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam //Kontext
ÅK, 2, 1, 101.1
  gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ /Kontext
ÅK, 2, 1, 145.2
  kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe //Kontext
ÅK, 2, 1, 234.2
  jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam //Kontext
BhPr, 1, 8, 169.3
  pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ //Kontext
BhPr, 2, 3, 140.3
  catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ //Kontext
BhPr, 2, 3, 221.2
  evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam //Kontext
BhPr, 2, 3, 243.1
  triyāmāyāṃ caturyāmaṃ yāminyante'śvamūtrake /Kontext
BhPr, 2, 3, 257.2
  hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā //Kontext
RAdhy, 1, 199.1
  sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ /Kontext
RAdhy, 1, 228.2
  sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ //Kontext
RAdhy, 1, 238.1
  śuddhatāmrasya catvāri palānyāvartayet pṛthak /Kontext
RAdhy, 1, 238.2
  thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam //Kontext
RAdhy, 1, 238.2
  thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam //Kontext
RAdhy, 1, 305.1
  catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ /Kontext
RAdhy, 1, 341.1
  sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam /Kontext
RAdhy, 1, 344.2
  hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ //Kontext
RAdhy, 1, 365.1
  śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam /Kontext
RAdhy, 1, 384.1
  śuddhasūtasya catvāri śuddhatālasya viṃśatim /Kontext
RAdhy, 1, 409.1
  pratyekaṃ maṇadīpāṃśaṃ caturṇāṃ milito maṇaḥ /Kontext
RAdhy, 1, 439.1
  utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ /Kontext
RAdhy, 1, 465.1
  catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt /Kontext
RAdhy, 1, 465.1
  catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt /Kontext
RAdhy, 1, 465.2
  śuddharūpyasya catvāro vallaiko hemarājikāḥ //Kontext
RArṇ, 10, 15.2
  catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ //Kontext
RArṇ, 11, 174.2
  caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet //Kontext
RArṇ, 12, 166.2
  caturvarṇavidhaṃ tatra raktakandaḥ praśasyate //Kontext
RArṇ, 12, 375.2
  mātuluṅge ca nāraṅge catuḥpañcasahasrakam //Kontext
RArṇ, 14, 28.2
  caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati //Kontext
RArṇ, 14, 59.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Kontext
RArṇ, 14, 78.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Kontext
RArṇ, 14, 94.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Kontext
RArṇ, 14, 115.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Kontext
RArṇ, 14, 134.1
  mṛtavajrasya bhāgaikaṃ caturbhāgaṃ ca golakam /Kontext
RArṇ, 15, 41.1
  caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet /Kontext
RArṇ, 15, 81.2
  catuḥpale tu rudratvam īśaḥ pañcapale bhavet //Kontext
RArṇ, 16, 56.2
  mākṣikakalkabhāgaikaṃ catvāro golakasya ca /Kontext
RArṇ, 16, 57.1
  anena kramayogeṇa caturvāraṃ tu rañjayet /Kontext
RArṇ, 16, 69.2
  catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam /Kontext
RArṇ, 16, 79.2
  mahārasāṣṭamadhye tu catvāra uparasās tathā //Kontext
RArṇ, 17, 19.1
  tārasya bhāgāś catvāraḥ śulvabhāgāstrayastathā /Kontext
RArṇ, 4, 16.2
  caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām //Kontext
RArṇ, 4, 37.1
  tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā /Kontext
RArṇ, 4, 60.1
  sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ /Kontext
RArṇ, 6, 41.1
  ekadvitricatuḥpañcasarvatomukhameva tat /Kontext
RArṇ, 6, 47.2
  catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham //Kontext
RArṇ, 6, 139.1
  ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam /Kontext
RArṇ, 8, 70.2
  vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam //Kontext
RājNigh, 13, 3.2
  kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ //Kontext
RājNigh, 13, 176.1
  śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /Kontext
RCint, 3, 6.1
  tādṛśasvacchamasṛṇacaturaṅgulamardake /Kontext
RCint, 3, 21.1
  saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet /Kontext
RCint, 3, 172.1
  catvāraḥ prativāpāḥ sulakṣayā matsyapittabhāvitayā /Kontext
RCint, 3, 198.3
  dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ //Kontext
RCint, 3, 199.2
  viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt //Kontext
RCint, 6, 21.1
  rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ /Kontext
RCint, 6, 32.2
  pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe //Kontext
RCint, 6, 37.3
  caturyāmaṃ tataḥ svāṅgaśītalaṃ tatsamuddharet //Kontext
RCint, 6, 56.2
  prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt //Kontext
RCint, 7, 28.2
  caturmāse haredrogān kuṣṭhalūtādikānapi //Kontext
RCint, 7, 76.2
  dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam //Kontext
RCint, 7, 87.1
  samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet /Kontext
RCint, 7, 99.1
  ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ /Kontext
RCint, 8, 22.1
  saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva /Kontext
RCint, 8, 52.1
  sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam /Kontext
RCint, 8, 55.1
  brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ /Kontext
RCint, 8, 113.2
  caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt //Kontext
RCint, 8, 158.2
  lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam //Kontext
RCint, 8, 219.2
  nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ /Kontext
RCint, 8, 244.2
  pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //Kontext
RCūM, 10, 122.1
  evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret /Kontext
RCūM, 12, 30.1
  vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam /Kontext
RCūM, 14, 101.1
  puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu /Kontext
RCūM, 14, 143.2
  caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam //Kontext
RCūM, 14, 191.2
  bhujaṅgamān upādāya catuḥprasthasamanvitān //Kontext
RCūM, 16, 32.1
  kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ /Kontext
RCūM, 16, 47.2
  vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ //Kontext
RCūM, 16, 56.1
  palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat /Kontext
RCūM, 16, 92.1
  sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ /Kontext
RCūM, 3, 18.2
  caturaṅgulavistārayuktyā nirmitā śubhā //Kontext
RCūM, 4, 22.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Kontext
RCūM, 5, 9.2
  caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //Kontext
RCūM, 5, 18.1
  caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /Kontext
RCūM, 5, 18.2
  caturaṅgulavistāranimnayā dṛḍhabaddhayā //Kontext
RCūM, 5, 46.2
  catuḥprasthajalādhāraṃ caturaṅgulakānanam //Kontext
RCūM, 5, 46.2
  catuḥprasthajalādhāraṃ caturaṅgulakānanam //Kontext
RCūM, 5, 116.2
  sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī //Kontext
RCūM, 5, 135.1
  caturaṅgulavistāranimnatvena samanvitam /Kontext
RCūM, 5, 139.1
  caturaṅgulataścordhvaṃ valayena samanvitā /Kontext
RCūM, 5, 143.1
  dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /Kontext
RHT, 18, 23.1
  ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam /Kontext
RHT, 2, 9.2
  kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram //Kontext
RHT, 4, 6.1
  śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ /Kontext
RHT, 5, 10.1
  vihitacchidratritayā śastā caturaṃgulordhvachidreṣu /Kontext
RHT, 6, 9.1
  dolāyāṃ catvāro grāsā jāryā yathākrameṇaiva /Kontext
RKDh, 1, 1, 11.2
  caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ //Kontext
RKDh, 1, 1, 13.2
  sudṛḍho mardakaḥ kāryaś caturaṅgulakoṭikaḥ //Kontext
RKDh, 1, 1, 54.5
  caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //Kontext
RKDh, 1, 1, 75.2
  catuḥprasthajalādhāraṃ caturaṅgulakānanam /Kontext
RKDh, 1, 1, 75.2
  catuḥprasthajalādhāraṃ caturaṅgulakānanam /Kontext
RKDh, 1, 1, 94.2
  nalikācaturdikṣu chidrāṇi dhūmaniḥsaraṇārtham /Kontext
RKDh, 1, 1, 98.1
  caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam /Kontext
RKDh, 1, 1, 109.1
  ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe /Kontext
RKDh, 1, 1, 143.2
  caturaṃgulotsedhaṃ toyādhāraṃ galādadhaḥ //Kontext
RKDh, 1, 1, 146.2
  cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //Kontext
RKDh, 1, 1, 170.1
  tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā /Kontext
RKDh, 1, 1, 183.2
  kācakūpī lohakūpī catuḥpañcanavāṃgulā /Kontext
RKDh, 1, 1, 252.1
  ghanena kuṭitaṃ sarvaṃ caturyāmaṃ ca marditam /Kontext
RKDh, 1, 1, 258.1
  caturṣu lohakuṇḍeṣu kramatastaptatoyataḥ /Kontext
RKDh, 1, 2, 4.1
  dvādaśāṃgulavistāraṃ caturasraṃ samantataḥ /Kontext
RKDh, 1, 2, 6.2
  caturmukhī jāraṇādau sattvapāte ca kīrtitā //Kontext
RKDh, 1, 2, 53.2
  caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt //Kontext
RKDh, 1, 2, 70.2
  dvābhyāṃ caturbhir aṣṭābhiḥ pañcabhirdaśabhistathā //Kontext
RMañj, 2, 5.2
  āraṇyopalakaiḥ samyak caturbhiḥ puṭamācaret //Kontext
RMañj, 5, 18.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Kontext
RMañj, 5, 30.2
  caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye //Kontext
RMañj, 6, 39.1
  raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ /Kontext
RMañj, 6, 82.1
  mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ /Kontext
RMañj, 6, 131.1
  catustulyā sitā yojyā matsyapittena bhāvayet /Kontext
RMañj, 6, 138.2
  catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate //Kontext
RMañj, 6, 250.1
  caturyāmaṃ viṃśadyāmaṃ haṭhāgninā /Kontext
RMañj, 6, 279.2
  bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ //Kontext
RMañj, 6, 308.1
  mṛtatāraṃ caturniṣkaṃ mardyaṃ pañcāmṛtairdinam /Kontext
RPSudh, 1, 3.1
  vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam /Kontext
RPSudh, 1, 10.1
  auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca /Kontext
RPSudh, 1, 15.0
  pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam //Kontext
RPSudh, 1, 18.1
  kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ /Kontext
RPSudh, 1, 18.2
  kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu //Kontext
RPSudh, 1, 121.2
  mukhe suvistṛtā kāryā caturaṃgulasaṃmitā //Kontext
RPSudh, 10, 20.1
  caturyāmaṃ dhmāpitā hi dravate naiva vahninā /Kontext
RPSudh, 10, 27.1
  ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā /Kontext
RPSudh, 10, 30.2
  dvādaśāṃgulavistārā caturasrā prakīrtitā //Kontext
RPSudh, 10, 36.2
  tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham //Kontext
RPSudh, 10, 40.1
  vitastipramitotsedhā sā budhne caturaṃgulā /Kontext
RPSudh, 10, 44.1
  rājahastapramāṇaṃ hi caturasraṃ hi gartakam /Kontext
RPSudh, 2, 4.2
  catvāra ete sūtasya bandhanasyātha kāraṇam //Kontext
RPSudh, 2, 62.2
  bhājanāni ca catvāri caturdikṣu gatāni ca //Kontext
RPSudh, 2, 62.2
  bhājanāni ca catvāri caturdikṣu gatāni ca //Kontext
RPSudh, 3, 6.2
  pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ //Kontext
RPSudh, 3, 54.2
  krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena //Kontext
RPSudh, 3, 60.1
  sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /Kontext
RPSudh, 4, 69.2
  varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu //Kontext
RPSudh, 4, 85.2
  caturasram atho nimnaṃ gartaṃ hastapramāṇakam //Kontext
RPSudh, 4, 100.1
  caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ /Kontext
RPSudh, 4, 111.1
  caturbhāgena raviṇā bhāgaikaṃ trapu cottamam /Kontext
RPSudh, 6, 30.1
  gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ /Kontext
RPSudh, 7, 28.1
  subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /Kontext
RRÅ, R.kh., 2, 22.1
  taptakhalve caturyāmam avicchinnaṃ vimardayet /Kontext
RRÅ, R.kh., 2, 30.1
  taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /Kontext
RRÅ, R.kh., 2, 35.1
  ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet /Kontext
RRÅ, R.kh., 5, 25.1
  niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake /Kontext
RRÅ, R.kh., 5, 36.2
  napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam //Kontext
RRÅ, R.kh., 6, 34.2
  caturgajapuṭenaivaṃ niścandraṃ sarvarogajit //Kontext
RRÅ, R.kh., 6, 36.2
  yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 7, 7.2
  evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ //Kontext
RRÅ, R.kh., 7, 17.1
  dolāyantre caturyāmaṃ śuddhireṣā mahottamā /Kontext
RRÅ, R.kh., 8, 39.2
  rūpyapatraṃ caturbhāgādbhāgaikaṃ mṛtavaṅgakam //Kontext
RRÅ, R.kh., 8, 53.1
  piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe /Kontext
RRÅ, R.kh., 8, 65.2
  caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //Kontext
RRÅ, R.kh., 8, 78.1
  aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ /Kontext
RRÅ, V.kh., 1, 24.1
  atyantopavane ramye caturdvāropaśobhite /Kontext
RRÅ, V.kh., 1, 34.2
  tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām //Kontext
RRÅ, V.kh., 1, 52.1
  kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam /Kontext
RRÅ, V.kh., 1, 54.1
  kamalaṃ caturasraṃ ca caturdvāreṣu śobhitam /Kontext
RRÅ, V.kh., 10, 14.1
  caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet /Kontext
RRÅ, V.kh., 15, 49.1
  caturbindupramāṇaṃ tu tadvadgarte puṭe pacet /Kontext
RRÅ, V.kh., 15, 59.1
  taptakhalve caturyāmaṃ garbhadrāvakasaṃyutam /Kontext
RRÅ, V.kh., 15, 66.1
  taptakhalve caturyāmaṃ mūṣāyantre'tha jārayet /Kontext
RRÅ, V.kh., 16, 93.1
  suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 18, 84.1
  catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 18, 99.2
  catvāri samabhāgāni nāgacūrṇaṃ catuḥsamam //Kontext
RRÅ, V.kh., 18, 99.2
  catvāri samabhāgāni nāgacūrṇaṃ catuḥsamam //Kontext
RRÅ, V.kh., 19, 41.1
  aśuddhaṃ pāradaṃ bhāgaṃ caturbhāgaṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 19, 98.2
  tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam //Kontext
RRÅ, V.kh., 20, 18.1
  kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam /Kontext
RRÅ, V.kh., 3, 120.2
  evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe //Kontext
RRÅ, V.kh., 4, 59.1
  pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ /Kontext
RRÅ, V.kh., 4, 68.2
  ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //Kontext
RRÅ, V.kh., 4, 136.2
  ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //Kontext
RRÅ, V.kh., 5, 25.2
  asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam //Kontext
RRÅ, V.kh., 5, 27.1
  evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet /Kontext
RRÅ, V.kh., 7, 65.2
  ekadvitricatuḥpañcapalāni kramato bhavet //Kontext
RRÅ, V.kh., 7, 93.1
  golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /Kontext
RRÅ, V.kh., 7, 117.2
  tasyaiva bhāgāścatvāro bhāgaikaṃ mṛtavajrakam //Kontext
RRÅ, V.kh., 8, 46.1
  golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /Kontext
RRÅ, V.kh., 8, 68.1
  golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /Kontext
RRÅ, V.kh., 8, 74.1
  evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam /Kontext
RRÅ, V.kh., 8, 78.2
  caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ //Kontext
RRÅ, V.kh., 8, 80.1
  viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam /Kontext
RRÅ, V.kh., 9, 9.1
  mṛtavajrasya catvāro bhāgā dvādaśahāṭakam /Kontext
RRÅ, V.kh., 9, 13.1
  tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam /Kontext
RRÅ, V.kh., 9, 42.2
  caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam //Kontext
RRÅ, V.kh., 9, 55.1
  catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam /Kontext
RRÅ, V.kh., 9, 99.2
  evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham //Kontext
RRS, 10, 21.2
  sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī //Kontext
RRS, 10, 33.2
  caturasrā ca kuḍyena veṣṭitā mṛnmayena ca //Kontext
RRS, 10, 40.1
  caturaṅgulavistāranimnatvena samanvitam /Kontext
RRS, 10, 43.2
  caturaṅgulataścordhvaṃ valayena samanvitā //Kontext
RRS, 10, 46.2
  dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /Kontext
RRS, 10, 53.1
  rājahastapramāṇena caturasraṃ ca nimnakam /Kontext
RRS, 11, 12.1
  taiś caturbhir droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā /Kontext
RRS, 11, 118.3
  ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet //Kontext
RRS, 4, 36.1
  vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam /Kontext
RRS, 5, 38.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Kontext
RRS, 5, 84.1
  ekadvitricatuṣpañcasarvatomukham eva tat /Kontext
RRS, 5, 91.2
  catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham //Kontext
RRS, 5, 108.2
  puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu //Kontext
RRS, 5, 168.1
  caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam /Kontext
RRS, 5, 180.1
  aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ /Kontext
RRS, 5, 225.1
  bhujaṅgamānupādāya catuṣprasthasamanvitān /Kontext
RRS, 7, 12.2
  caturaṅgulavistārayuktayā nirmitā śubhā //Kontext
RRS, 9, 6.2
  caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //Kontext
RRS, 9, 27.2
  caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām //Kontext
RRS, 9, 51.1
  catuṣprasthajalādhāraś caturaṅgulikānanaḥ /Kontext
RRS, 9, 83.2
  caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //Kontext
RSK, 1, 3.1
  kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak /Kontext
RSK, 1, 21.2
  tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā //Kontext
RSK, 1, 32.1
  kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ /Kontext
RSK, 3, 5.1
  śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ /Kontext
ŚdhSaṃh, 2, 11, 75.1
  evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam /Kontext
ŚdhSaṃh, 2, 12, 28.1
  tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ /Kontext
ŚdhSaṃh, 2, 12, 57.1
  phalāni cendravāruṇyāścaturbhāgamitā amī /Kontext
ŚdhSaṃh, 2, 12, 107.1
  rasasya bhāgāścatvārastāvantaḥ kanakasya ca /Kontext
ŚdhSaṃh, 2, 12, 111.1
  piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam /Kontext
ŚdhSaṃh, 2, 12, 143.2
  lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ //Kontext
ŚdhSaṃh, 2, 12, 151.2
  raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ //Kontext
ŚdhSaṃh, 2, 12, 194.2
  śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 208.1
  catuḥsūtasya gandhāṣṭau rajanī triphalā śivā /Kontext
ŚdhSaṃh, 2, 12, 234.2
  abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam //Kontext