References

BhPr, 1, 8, 21.1
  tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam /Context
BhPr, 1, 8, 39.2
  utpannāni śarīrebhyo lohāni vividhāni ca /Context
BhPr, 1, 8, 97.1
  malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre /Context
BhPr, 1, 8, 112.1
  aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre /Context
RAdhy, 1, 21.2
  hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ //Context
RAdhy, 1, 457.1
  śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi /Context
RAdhy, 1, 457.1
  śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi /Context
RArṇ, 1, 21.1
  acirājjāyate devi śarīram ajarāmaram /Context
RArṇ, 10, 6.2
  śarīre hemni kartā ca jāraṇe sāraṇāsu ca //Context
RArṇ, 10, 7.4
  tathā hema śarīraṃ ca pāradena vinaśyati //Context
RArṇ, 13, 25.1
  śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ /Context
RArṇ, 15, 205.2
  evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet //Context
RArṇ, 6, 9.1
  raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /Context
RArṇ, 6, 72.1
  śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ /Context
RArṇ, 6, 76.1
  dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet /Context
RājNigh, 13, 180.2
  yo dadhāti śarīre syāt saurirmaṅgalado bhavet //Context
RCint, 3, 92.1
  raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /Context
RCint, 6, 38.2
  ekatvena śarīrasya bandho bhavati dehinaḥ //Context
RCint, 8, 80.1
  śarīralāghavakaramārogyaṃ puṣṭivardhanam /Context
RCūM, 14, 6.2
  dhāraṇādeva tat kuryāccharīram ajarāmaram //Context
RMañj, 4, 31.1
  deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt /Context
RPSudh, 3, 26.1
  sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /Context
RPSudh, 6, 34.2
  saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //Context
RRÅ, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Context
RRÅ, R.kh., 5, 21.2
  śarīrakāntijanakā bhogadā vajrayoṣitaḥ //Context
RRS, 11, 16.2
  saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma //Context
RRS, 5, 7.2
  dhāraṇādeva tatkuryāccharīramajarāmaram //Context