References

RArṇ, 11, 19.2
  mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet //Context
RArṇ, 11, 33.1
  vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet /Context
RArṇ, 11, 82.1
  eko'pi hemasaṃyuktaścāmīkarakaraḥ kṣaṇāt /Context
RArṇ, 12, 111.1
  tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari /Context
RArṇ, 12, 142.0
  raktacitrakasaṃyukto raso'pi sarvado bhavet //Context
RArṇ, 12, 172.2
  raktacandanasaṃyuktaṃ sarvalohāni jārayet //Context
RArṇ, 12, 174.2
  rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam //Context
RArṇ, 12, 345.1
  śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam /Context
RArṇ, 12, 362.1
  kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca /Context
RArṇ, 15, 38.6
  vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam /Context
RArṇ, 15, 67.1
  pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām /Context
RArṇ, 15, 105.1
  gandhakaṃ madhusaṃyuktaṃ harabījena marditam /Context
RArṇ, 15, 106.2
  ghṛtena saha saṃyuktaṃ vraṇarogavināśanam /Context
RArṇ, 15, 148.3
  kākāṇḍīphalasaṃyuktaṃ mardayet surasundari //Context
RArṇ, 15, 154.1
  samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ /Context
RArṇ, 15, 175.2
  śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam //Context
RArṇ, 15, 194.1
  tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ /Context
RArṇ, 16, 20.2
  tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet //Context
RArṇ, 16, 21.1
  viḍahiṅgulasaṃyuktarājāvartapravālakaiḥ /Context
RArṇ, 16, 62.1
  pūrvakalkena saṃyuktaṃ khoṭaṃ kurvīta pūrvataḥ /Context
RArṇ, 17, 3.2
  viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam /Context
RArṇ, 17, 21.2
  hemabhāgaikasaṃyuktaṃ drutaṃ hemāṣṭakaṃ bhavet //Context
RArṇ, 17, 47.2
  hemamākṣikasaṃyuktaṃ samabhāgāni kārayet //Context
RArṇ, 17, 49.1
  pañcadrāvakasaṃyuktāṃ śilāpaṭṭena peṣayet /Context
RArṇ, 17, 64.3
  mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet //Context
RArṇ, 17, 70.1
  tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam /Context
RArṇ, 17, 109.2
  kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet //Context
RArṇ, 17, 156.2
  bījasaṃyuktamāvartya sthāpayenmatimān sadā //Context
RArṇ, 4, 37.2
  kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā //Context
RArṇ, 6, 35.2
  bṛhatītrayasaṃyuktaṃ kṣāravargaṃ ca lepayet //Context
RArṇ, 7, 17.1
  mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūṣayā /Context
RArṇ, 7, 93.2
  chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā //Context
RArṇ, 8, 28.2
  guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt //Context