References

RRÅ, R.kh., 2, 37.1
  sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /Context
RRÅ, R.kh., 7, 3.2
  saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ //Context
RRÅ, R.kh., 7, 22.1
  eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye /Context
RRÅ, R.kh., 9, 34.2
  triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet //Context
RRÅ, R.kh., 9, 52.0
  triphalārasasaṃyuktaṃ sarvarogeṣu yojayet //Context
RRÅ, V.kh., 1, 14.2
  evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //Context
RRÅ, V.kh., 1, 43.2
  kākinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam //Context
RRÅ, V.kh., 11, 10.3
  dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ //Context
RRÅ, V.kh., 12, 6.2
  śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //Context
RRÅ, V.kh., 13, 21.1
  ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam /Context
RRÅ, V.kh., 13, 23.2
  gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam //Context
RRÅ, V.kh., 13, 30.1
  mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham /Context
RRÅ, V.kh., 13, 31.2
  mitrapaṃcakasaṃyuktairmākṣikaṃ dinasaptakam //Context
RRÅ, V.kh., 14, 7.2
  siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet //Context
RRÅ, V.kh., 17, 39.2
  niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat //Context
RRÅ, V.kh., 17, 69.2
  iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet //Context
RRÅ, V.kh., 18, 61.2
  tārāre tāmrasaṃyukte śatāṃśena niyojayet //Context
RRÅ, V.kh., 18, 64.3
  tārāraṃ tāmrasaṃyuktaṃ divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 18, 78.2
  tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet //Context
RRÅ, V.kh., 19, 128.1
  vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ /Context
RRÅ, V.kh., 20, 78.2
  kaṅguṇītailasaṃyuktaṃ sarvaṃ kalkaṃ pralepayet //Context
RRÅ, V.kh., 4, 21.1
  markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ /Context
RRÅ, V.kh., 4, 64.2
  siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //Context
RRÅ, V.kh., 4, 72.1
  siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /Context
RRÅ, V.kh., 4, 85.2
  siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam //Context
RRÅ, V.kh., 4, 101.2
  rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet //Context
RRÅ, V.kh., 4, 117.1
  siddhacūrṇena saṃyuktaṃ kartavyaṃ vidhinā budhaiḥ /Context
RRÅ, V.kh., 4, 128.1
  siddhacūrṇena saṃyuktaṃ pūrvavat tārarañjanam /Context
RRÅ, V.kh., 4, 132.2
  siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //Context
RRÅ, V.kh., 4, 140.1
  siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /Context
RRÅ, V.kh., 4, 150.2
  siddhacūrṇena saṃyuktaṃ puṭānte pūrvavatkṛtam //Context
RRÅ, V.kh., 5, 3.2
  siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam //Context
RRÅ, V.kh., 5, 38.2
  tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet //Context
RRÅ, V.kh., 6, 77.2
  sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam //Context
RRÅ, V.kh., 6, 85.2
  kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet //Context
RRÅ, V.kh., 6, 87.2
  piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet //Context
RRÅ, V.kh., 7, 40.2
  amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet //Context
RRÅ, V.kh., 8, 63.1
  drutasūtena saṃyuktaṃ drāvayet pūrvavat kramāt /Context
RRÅ, V.kh., 9, 114.2
  tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet /Context