References

RArṇ, 15, 52.1
  capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam /Context
RArṇ, 15, 55.1
  capalasya tu ṣaḍbhāgāḥ tārabhāgāstu sapta ca /Context
RArṇ, 15, 60.1
  hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam /Context
RArṇ, 15, 63.2
  sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet /Context
RArṇ, 7, 2.2
  mākṣiko vimalaḥ śailaś capalo rasakastathā /Context
RArṇ, 7, 22.2
  piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā //Context
RArṇ, 7, 23.1
  gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate /Context
RArṇ, 7, 24.2
  vaṅgavaddravate vahnau capalas tena kīrtitaḥ //Context
RArṇ, 7, 25.1
  vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram /Context
RArṇ, 7, 25.2
  vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ //Context
RArṇ, 7, 26.1
  sārayet puṭapākena capalaṃ girimastake /Context
RArṇ, 7, 27.1
  capalaścapalāvedhaṃ karoti ghanavaccalaḥ /Context
RArṇ, 7, 27.1
  capalaścapalāvedhaṃ karoti ghanavaccalaḥ /Context
RArṇ, 7, 27.2
  capalo lekhanaḥ snigdho dehalohakaro mataḥ //Context
RArṇ, 8, 3.1
  sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ /Context
RArṇ, 8, 74.1
  tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam /Context